SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-]/ गाथा ||१३|| नियुक्ति: [६४...] (४३) * * * प्रत सूत्रांक ||१३|| साहुणो समोसरिया, तेसिं सगासं एगो जुवा उदत्तवेसो वयंससहिओ उवागतो, सो ते बंदिऊण भणति-भय । दाअम्हे संसाराउ उत्तारेह, पथयामित्ति, एस एमेव पवंचेतित्ति काऊण 'घृष्यतां कलिना कलिरिति चंडरह आयरियं उपदिसंति, एस ते नित्थारेहित्ति, सोऽवि य सभावेणं फरुसो, तओ सो बंदिऊण भणइ-भगवं ! पवावेह | (हि)ममंति, तेण भणितो-छारं आणेहत्ति, आणिए लोयं काऊण पचाविओ, वयंसगा से अद्धीई काऊण पडिगया, तेऽवि उवस्सयं नियगं गया, विलंपिए सूरे पंथं पडिलेहेइ, परं पञ्चूसे बच्चामित्ति विसजिओ, पडिलेहिउमागओ, पचूसे निग्गया, पुरतो वचति(त्ति) भणितो, वचंतो पंथातो फिडितो चंडरुद्दो खाणुए पक्खलितो, रुसिएण हा दुट्टसेहत्ति दंडएण मत्थए आहतो, सिरं फोडितं, तहावि सम्मं सहइ, विमले पहाए चंडरुद्दण रुहिरोग्गलंतमुद्धाणो । १ वन्दित्वा भणति-भगवन्त: मां संसारादुत्तारयत, प्रव्रजामीति, एष एवमेव प्रवचयते इतिकृत्वा चण्डरुद्रमाचार्यमुपविशन्ति(उपदर्शयन्ति), दएष त्वां निस्तारयिष्यति, सोऽपि च स्वभावेन परुषः, ततः स वन्दित्वा भणति-भगवन् ! प्रत्राजय मामिति, तेन भणित:-क्षारं (भस्म) आनयेति, आनीते लोचं कृत्वा प्रत्राजितः, वयस्यकास्तस्याधृति कृत्वा प्रतिगताः, तेऽपि उपाश्रयं निजं गताः, विलम्बिते (किञ्चिच्छेपे) सूर्ये पन्धान प्रतिलेखय(खे)ति, परं प्रत्युषसि बजाव इति विसृष्टः, प्रतिलिस्थागतः, प्रत्युषसि निर्गतौ, पुरतो बजेति भणितः, व्रजन पथः स्फिटिततश्चण्डरुद्रः स्थाणी प्रस्खलितः, रुप्टेन हा दुष्टशैक्ष ! इति दण्डेन मस्तके आहतः, शिरः स्फोटितं, तथाऽपि सम्यक् सहते, विमले प्रभाते |चण्डरुद्रेण गलगुधिरमूर्धा दृष्टः, हा दुष्टं कृतमिति संवेगमापनेन क्षमितः । दीप अनुक्रम [१३] JABERatinintamational मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 102~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy