________________
आगम
(४३)
प्रत
सूत्रांक
||७९
-८३||
दीप
अनुक्रम
[९२६
-९३०]
उत्तराध्य.
बृहद्वृत्तिः
॥५१०॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः + वृत्तिः) मूलं [ - ] / गाथा ||७९-८३ ||
अध्ययनं [२३],
निर्युक्ति: [ ४५४...]
साहुसूत्रं तथैव स्थानमेवोपसंपद्यते प्राप्यत इति स्थानोपसम्पत्-प्राप्यं स्थानमिति द्वादशे द्वारमङ्गीकृत्याह - सारी माणसे दुक्खे, बज्झमाणा पाणिणं । खेमं सिवं अणावाहं, ठाणं किं मन्नसी | मुणी ! ॥ ७९ ॥ अत्थि एगं धुवं ठाणं, लोगग्गंमि दुरारुहं । जत्थ नस्थि जरा मन्चू, वाहिणो वेयणा तहा ॥ ८० ॥ ठाणे अ इइ के बुत्ते ?, केसी गोयममच्यवी । तओ केसिं बुवंतं तु गोयमो इणमध्यवी ॥ ८१ ॥ निव्वाणंति अवाति, | सिद्धी लोगग्गमेव य । खेमं सिवं अणावाहं, जं तरंति महेसिणो ॥ ८२ ॥ तं ठाणं सासयंवासं, लोगग्गंमि दुरारुहं । जं संपत्ता न सोयंति, भवोहंतकरा मुणी ! ॥ ८३ ॥
सूत्राणि पञ्च प्रतीतान्येव, नवरं 'सारीरमाणसे दुक्खे'त्ति आर्पत्वाच्छारीरमानसैर्दुःखैः 'बज्झमाणाणं' वा ध्यमानानां पीड्यमानानां पठ्यते च – 'पचमाणाणं' ति पच्यमानानामिव पच्यमानानामत्याकुलीक्रियमाणतया 'प्राणिनां जीवानां क्षेमं व्याधिरहिततया शिवं सर्वोपद्रवाभावतः अनावाधं स्वाभाविकवाधापगमतस्तिष्ठन्त्यस्मि न्निति स्थानम् - आश्रयस्तदेवंविधं किं मन्यसे ? - प्रतिजानीषे ? न किञ्चिदीदृशमिदं निश्चिनुम इति भावः । गौतम आह-अस्ति 'एकम्' अद्वितीयं 'दुरारुहं'ति दुःखेनारुह्यते-अध्यास्यत इति दुरारोहं, दुरापेणैव सम्यग्दर्शनादित्रयेण तदवाप्यत इतिकृत्वा, वेदनावेह शारीरमानसदुःखानुभवात्मिकाः, ततश्चास्य व्याध्यभावेन क्षेमत्वं जरामरणाभावेन शिवत्वं, वेदनाऽभावेनानावाधकत्वमुक्तमिति यथायोगं भावनीयं, स्थानं किमुक्तं ? -ध्रुवादिविशेषण
Jan Education intimal
For PP Use On
केशिगौत
मीयाध्य० २३
~ 1019~
* ॥५१०॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः