SearchBrowseAboutContactDonate
Page Preview
Page 1012
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||५० -५३॥ दीप अनुक्रम [८९६ -८९९] उत्तराध्य बृहद्वृत्तिः ॥५०६ ॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः + वृत्तिः) अध्ययनं [२३], मूलं [--] / गाथा || ५०-५३|| निर्युक्ति: [ ४५४...] के कुत्ते ?, केसी गोममवी । तओ केसिं बुवनं तु, गोयमो इणमन्त्रवी ॥ ५२ ॥ कसाया अग्गिणो वुत्ता, सुअसीलतो जलं । सुयधाराभिहया संता, भित्रा हु न डर्हति मे ॥ ५३ ॥ सूत्र चतुष्टयम् । समन्तात्प्रकर्षेण ज्वलिताः संप्रज्वलिता अत एव 'घोराः' रौद्राः 'अग्गी चिट्ठइ'त्ति आर्षत्वाद्वचनव्यत्ययात्ततोऽनयस्तिष्ठन्ति हे गौतम! ये दहन्तीव दहन्ति परितापकारितया 'शरीरस्थाः ' देहस्थाः, न बहिर्वर्त्तिन इत्यर्थः, एते च यद्यप्यात्मस्थास्तथाऽपि शरीरात्मनोरन्योऽन्यानुगमख्यापनायेत्थमुक्ताः, कथं 'विष्यापिताः' निर्वापितास्त्वया । गौतम आह-महामेघात् प्रसूतम् - उत्पन्नं महामेघप्रसूतं तस्मात्, महाश्रोतस इति गम्यते, गिज्झ'त्ति गृहीत्वा वारयति तृष्णादिदोषानिति वारि- पानीयं 'जलोत्तम' शेषजलापेक्षया प्रधानं तेन 'सिञ्चामि उक्षामि विध्यापयामीतियावत्, 'सततम्' अनवरतं 'ते उत्ति तुशब्दस्य भिन्न ( : ) क्रमस्ततस्तानशीन् प्रसङ्गतस्तत्सेचनफलमाह - सिक्तास्तु 'नो वे 'ति नैव दहन्ति 'में' त्ति मां, पठ्यते च 'सययं देहित्ति, इह च देहस्थितत्वेनाग्नयोऽपि देहा उक्ताः, उक्तं हि 'तास्ध्यात्तद्व्यपदेश' इति, अन्ये तु पूर्वसूत्रं पठन्ति - 'जा डहेति सरीरत्थे'ति, अत्र तु पठन्ति - 'सिंचामि सययं तं तु' इति, इह च 'त' मित्यग्निमन्यत् प्राग्वद्, एकवचनान्तत्वमेव तु सर्वत्र विशेषः । "अग्गी ये' त्यादि प्राग्वत्, नवरमशिप्रश्नो महामेघादिप्रश्नोपलक्षणं, 'कपायाः' क्रोधादयः अग्नयः परितापकतया शोषकतया चोक्तास्तीर्थकृद्भिरिति गम्यते, श्रुतं चेहोपचारात्कषायोपशमहेतवः श्रुतान्तर्गतोपदेशाः शीलं च महाप्रतानि तपश्च-- अनशनप्रायश्चि Jan Education intimational For Para Prata Use Only केशिगीत मीयाध्य० २३ ~ 1011~ ॥५०६॥ janecibrary urg मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३], मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy