SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं -1 / गाथा ||१|| नियुक्ति: [७२], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: 446 प्रत सूत्रांक/ गाथांक दीप अनुक्रम त्यर्थः, 'शब्दों ध्वनिः 'अजीवोद्भवः' अजीवप्रभव इत्यर्थः, विवक्षापूर्वकश्च जीवनिषेधका शब्द इति, मा भू-1 दुमपुहारि-वृत्तिः द्विवक्षाया एब जीवधर्मवासिद्धिरित्यत आह-'न च' नैव 'सापि' विवक्षा 'यदु' यस्मात् कारणाद 'अजी- पिका लवस्य तु अजीवस्यैव, घटादिष्वदर्शनात्, किन्तु मनस्त्वपरिणता(स्य)न्विततत्तद्रब्यसाचिव्यतो जीवस्यैव. हेशोदा ॥४६॥ यतश्चैवमतः 'सिद्धा' प्रतिष्ठितः 'प्रतिषेधध्वन' नास्ति जीव इति प्रतिषेधशब्दादेवेत्यर्थः, 'ततः तस्मात् 'जीवहरणभेदाः आत्मेति, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः ॥ व्याख्यातं प्रत्युत्पन्नविनाशद्वार, तदन्वाख्यानाचोदाहरणमिति मूलद्वारम् , अधुना तद्देशद्वारावयवार्थमभिधित्सुराह आहरणं तदेसे चउहा अणुसहि तह उबालंभो । पुच्छा निस्सावयणं होइ सुभद्दाऽणुसहीए ॥७३॥ व्याख्या-उदाहरणमिति पूर्ववद्, उपलक्षणं चेदमत्र, तथा चाह-तस्य देशस्तद्देश उदाहरणदेश इत्यर्थः, अयं सा'चतुझे चतुष्पकारः, तदेव चतुष्पकारत्वमुपदर्शयति-अनुशासनमनुशास्ति:-सद्गुणोत्कीर्सनेनोपवृहणमि-४ त्यर्थः, तथोपालम्भनमुपालम्भ:-भायैव विचित्रं भणनमित्यर्थः, पृच्छा-प्रश्नः किं कथं केनेत्यादि, निश्रावचनम्-एकं कश्चन निश्राभूतं कृत्वा या विचित्रोक्तिरसौ निश्रावचनमिति । तत्र भवति सुभद्रा नाम श्राविकोदाहरणम्, क?-अनुशास्ताविति गाथाक्षरार्थः ॥ तत्थ अणुसट्ठीए सुभद्दा उदाहरणं-चंपाए णयरीए X ॥४६॥ १ तत्रानुशास्ती सुभदोदाहरणम्-चम्पायां नगर्यो [१] Jamaicasonline ICI ~ 95~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy