SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक / गाथांक |||| दीप अनुक्रम [१] दशवैका ० हारि-वृत्तिः ॥ ४४ ॥ Ja Education “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [१], उद्देशक [-] मूलं [-] / गाथा ||१॥ निर्युक्ति: [६७], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः भावणा हवइ । "संजाए उड्डाहे जह गिरिसिडेहिं कुसलबुद्धीहिं । लोयस्स धम्मसद्धा पवयणवण्णेण सुट्ट कथा ॥ १ ॥ एवं तावञ्चरणकरणानुयोगं लोकं चाधिकृत्य स्थापनाकर्म प्रतिपादितम् अधुना द्रव्यानुयोगमधिकृत्योपदर्शयन्नाह - सम्वभिचारं हेतुं सहसा वोत्तुं तमेव अन्नेहिं । उववूहइ सप्पसरं सामत्थं चप्पणो नाउं ॥ ६८ ॥ व्याख्या सह व्यभिचारेण वर्त्तत इति सव्यभिचारस्तं 'हेतुं' साध्यधर्मान्वयादिलक्षणं 'सहसा' तत्क्षणमेव 'वोत्तुं' अभिधाय 'तमेव' हेतुम् 'अन्यैः' हेतुभिरेव 'उपबृंहते' समर्थयति 'सप्रसरम्' अनेकधा स्फारयन् 'सामर्थ्य' प्रज्ञाबलम्, चशब्दो भिन्नक्रमः 'आत्मनश्च' स्वस्य च 'ज्ञात्वा' विज्ञाय चशब्दात्परस्य चेति गाथार्थः ॥ भावार्थस्त्वयम् - द्रव्यास्तिकाच नेकनयसकुलप्रवचनज्ञेन साधुना तत्स्थापनाय नयान्तरमतापेक्षया सव्यभिचारं हेतुमभिधाय प्रतिपक्षनयमतानुसारतः तथा समर्थनीयः यथा सम्यगनेकान्तवादप्रतिपत्तिर्भवतीति । आह-उदाहरणभेदस्थापनाधिकारचिन्तायां सव्यभिचारहेत्वाभिधानं किमर्थमिति ?, उच्यते, तदाश्रयेण भूयसामुदाहरणानां प्रवृत्तेः, तदन्वितं चोदाहरणमपि प्राय इति ज्ञापनार्थम्, अलं प्रसङ्गेन । अभिहितं स्थापनाकर्मद्वारम् अधुना प्रत्युत्पन्नविनाशद्वारमभिधातुकाम आह होति पडुप्पन्नविणासणंमि गंधब्विया उदाहरणं । सीसोऽवि कत्थवि जड़ अज्झोवज्जिज्ज तो गुरुणा ।। ६९ ।। व्याख्या भवन्ति प्रत्युत्पन्नविनाशने विचायें गान्धर्विका उदाहरणं लौकिकमिति । तत्र प्रत्युत्पन्नस्य For ane & Personal Use City ~ 91~ १ द्रुमपुष्पिका० स्थापनोदTo हिशिवो० ॥ ४४ ॥ beary dig
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy