SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक / गाथांक |||| दीप अनुक्रम [१] दशवैका ० हारि-वृत्तिः ॥ ४३ ॥ “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य |+वृत्तिः) उद्देशक [-] मूलं [-] / गाथा ||१॥ निर्युक्ति: [६५], अध्ययनं [१], मुनि दीपरत्नसागरेण संकलित भाष्यं [-] आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः सर्वथा साक्षात्परिच्छित्तिमङ्गीकृत्य 'परोक्षमपि' अप्रत्यक्षमपि, अवग्रहादिखसंवेदनतो लेशतस्तु प्रत्यक्षमेवैतत् एतदुक्तं भवति यथा अश्वादिसङ्कान्तिर्न देवदत्ताख्यं धर्मिणमतिरिच्य वर्त्तते, एवमियमप्यौदारिकाद्वैक्रिये तिर्यग्लोकादूर्ध्वलोके परिमितवर्षायुष्क पर्यायादपरिमितवर्षायुष्कपर्याये चारिभावादविरतभावे च सङ्का|न्तिर्न जीवाख्यं धर्मिणमन्तरेणोपपद्यत इति वृद्धा व्याचक्षते । अन्ये तु द्वितीयगाथापश्चार्द्ध पाठान्तरतोऽन्यथा व्याचक्षते तत्रायमभिसम्बन्धः, – 'एवं तु इहं आयें त्यादिगाथयोपायत एवात्मास्तित्वमभिधायाधुनोपायत एवं सुखदुःखादिभावसङ्गतिनिमित्तं नित्यानित्यैकान्त पक्षव्यवच्छेदेनात्मानं परिणामिनमभिधित्सुराह--'जहवस्साओ' गाथाव्याख्या पूर्ववत् ॥ एवं स जीवरसवि दबाईसंकर्म पडुच्चा उ परिणामी साहिज पथक्त्रेणं परोकखेचि ॥ ६६ ॥ पूर्वार्द्ध पूर्ववत्, पश्चार्द्धभावना पुनरियम्-न ह्येकान्तनित्यानित्यपक्षपोईष्टाऽपि द्रव्यादिसङ्क्रान्तिर्देवदत्तस्य युज्यते इत्यतस्तद्भाचान्यथानुपपत्त्यैव परिणामसिद्धेरिति, उक्तं च- "नार्थान्तरगमो यस्मात् सर्वथैव न चागमः । परिणामः प्रमासिद्ध, इष्टश्च खलु पण्डितैः ॥ १ ॥ घटमौलि सुवर्णार्थी, नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥ २ ॥ पयोव्रतो न दध्यत्ति, न पयोऽत्ति दधिव्रतः । अगोरसवतो नोभे, तस्माद्वस्तु त्रयात्मकम् ॥ ३ ॥” इति गाथाद्वयार्थः । उक्तमुपायद्वारमधुना स्थापनाद्वारमनिधित्सुराहठवणाकम्मं एक विडंतो तरथ पोंडरीअं तु । अहवाऽवि सन्नढकणहिंगुसिवकयं उदाहरणं ॥ ६७ ॥ For ane & Personal Use City ~89~ १ दुमपु ष्पिका० उपाया हरणम् ॥ ४३ ॥ brary dig
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy