________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१], उद्देशक [-1, मूलं [-1 / गाथा ||१|| नियुक्ति: [६१], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
सूत्रांक/
गाथांक
दीप अनुक्रम
दशवैका
व्याख्या-'एवमेव' यथा अपाय:, किम् ?-चतुर्विकल्प चतुर्भेदः भवत्युपायोऽपि, तद्यथा-द्रव्योपायः हारि-वृत्ति क्षेत्रोपायः कालोपायः भावोपायच, तत्र 'द्रव्य' इति द्वारपरामर्शः द्रव्योपाये विचार्ये 'धातुर्वाद' सुवर्णपात-13
पिका दिनोत्कर्षलक्षणो द्रव्योपायः 'प्रथम' इति लौकिका, लोकोत्तरे त्वध्यादौ पर्टलादिप्रयोगतः प्रासुकोदककरणम् , ॥४०॥
द्रव्याचा क्षेत्रोपायस्तु लागलादिना क्षेत्रोपक्रमणे भवति, अत एवाह-लाङ्गलकुलिकाभ्यां क्षेत्रम्' उपक्रम्यत इति ।
उपायाः गम्यते, ततश्च लाङ्गलकुलिके तदुपायो लौकिका, लोकोत्तरस्तु विधिना प्रातरशनाद्यर्थमटनादिना क्षेत्रभाव-8 नम्, अन्ये तु योनिमाभृतप्रयोगतः काञ्चनपातनोत्कर्षलक्षणमेव सङ्घातप्रयोजनादी द्रव्योपायं व्याचक्षते, विद्यादिभिश्च दुस्तराध्वतरणलक्षणं क्षेत्रोपायमिति । अत्र च प्रथमग्रहणपदार्थोऽतिरिच्यमान इवाभाति, पाठान्तरं वा 'धाउब्वाओ भणिओत्ति अत्र च कथञ्चिदविरोध एवेति गाथार्थः॥
कालो अनालियाइहि होइ भावमि पंडिओ अभओ । चोरस्स कए नर्स्टि वडकुमारि परिकहेइ ।। ६२ ।। व्याख्या-कालश्च नालिकादिभिः ज्ञायत इति शेषः, नालिका-घटिका आदिशब्दाच्छवादिपरिग्रहः, ततश्च नालिकादयः कालोपायो लौकिका, लोकोत्तरस्तु सूत्रपरावर्तनादिभिस्तथा भवति, "भावे' चेति द्वारपरामर्शवाद्भावोपाये विचार्य निदर्शनं, क इत्याह-'पण्डितों विद्वान् 'अभयः' अभयकुमारस्तथा चाह-चौर-13 निमित्तं नर्तक्यां (नाब्ये) वह (वृद्ध) कुमारी, किम् ?, त्रिकालगोचरसूत्रप्रदर्शनार्थमाह-परिकथयति, त- ॥४०॥
१ तकखरण्टितचीग्रादि वि. प्र.
4G+CCTIMROSC
JanEditor
~83~