SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं नियुक्ति:+|भाष्य +वृत्ति:) चूलिका [२], मूलं [१...], / गाथा ||१०-१६||, नियुक्ति: [३६९...], भाष्यं [६३...] (४२) दशवैका० हारि-वृत्तिः प्रत ॥२८२॥ सूत्रांक -१६|| जिइंदिअस्स, धिईमओ सप्पुरिसस्स निच्चं । तमाहु लोए पडिबुद्धजीवी, सो जी र विविक्तअई संजमजीविएणं ॥ १५॥ अप्पा खलु सययं रक्खिअव्वो, सविदिएहिं सुसमा चर्याचूला हिएहिं । अरक्खिओ जाइपहं उबेइ, सुरक्खिओ सव्वदुहाण मुच्चइ ॥ १६ ॥ त्ति बेमि ॥ विवित्तचरिआ चूला समत्ता ॥२॥ ॥इइ दसवेआलिअं सुत्तं समत्तं ॥ असंक्लिष्टैः समं वसेदित्युक्तमत्र विशेषमाह-कालदोषाद् 'न यदि लभेत' न यदि कथञ्चित् प्राप्नुयात् 'निपुणं' संयमानुष्ठानकुशल 'सहायं' परलोकसाधनद्वितीय, किंविशिष्टमित्याह-गुणाधिकं वा ज्ञानादि-IN गुणोत्कटं वा, 'गुणतः समं वा तृतीयाथै पश्चमी गुणैस्तुल्यं वा, वाशब्दाद्धीनमपि जात्यकाश्चनकल्पं विनीतं वा, ततः किमित्याह-एकोऽपि संहननादियुक्तः 'पापानि' पापकारणान्यसदनुष्ठानानि 'विवर्जयन' विविधमनेकै प्रकारैः सूत्रोरीः परिहरन् विहरेदुचितविहारेण 'कामेषु' इच्छाकामादिषु 'असज्यमान' सङ्गमगच्छन्नेकोऽपि विहरेत् , नतु पार्श्वस्थादिपापमित्रसङ्गं कुर्यात, तस्य दुष्टत्वात्, तथा चान्यैरप्युक्तम्-“वरं विहा सह पन्नगर्भवेच्छठात्मभिर्या रिपुभिः सहोषितुम् । अधर्मयुक्तैश्चपलैरपण्डितैनं पापमित्रैः सह वर्तितुं क्षमम् दू ॥१॥ इहैव हन्युर्भुजगा हि रोषिताः, धृतासयश्छिद्रमवेक्ष्य चारयः । असत्प्रवृत्तेन जनेन संगतः, परत्र । दीप अनुक्रम [५३४-५४०] ACCORRECRECCA ॥२८ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~567~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy