________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१], उद्देशक [-1, मूलं [-1 / गाथा ||१|| नियुक्ति: [४६], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
सूत्रांक/
गाथांक
दशबैका फलगा वोच्छं छिवाटिमेसाहे । तणुपत्तोसिअरूवो होइ छिवाडी वुहा बेति ॥६॥ दीहो या हस्सो या जो पि-II १ दुमपुहारि-वृत्तिःलो होइ अप्पवाहल्लो । तं मुणिअ समयसारा छिचाडिपोत्थं भर्णतीह ॥ ७ ॥ दुविहं च दूसपण समा- |ष्पिका० ॥२५॥
सओ तंपि होइ नायध्वं । अप्पडिलेहियदूसं दुप्पडिलेहं च विण्णेयं ॥८॥ अपडिलेहिअदूसे तूली उव- संयमः धाणगं च णायब्वं । गंडवधाणालिंगिणि मसूरए चेव पोत्तमए ॥९॥ पल्हेंवि कोयथि पावार णवतए तय दोढिगालीओ। दुष्पडिलेहिअ दूसे एवं बीअं भवे पणगं ॥१०॥ पल्हेवि हत्थुत्थरणं कोयवओ रूअपूरिओ |पडओ । दढगालि धोइ पोती सेस पसिद्धा भवे भेदा ॥ ११ ॥णपणगं पुण भणियं जिणेहि कम्मट्ठगंठिदहणेहिं । साली वीही कोइव रालग रपणेतणाई च ॥१२॥ अय एल गाचि महिसी मियाणमजिणं च पंचम होइ। तेलिया खल्लग कोसग कित्तीय बितिए य॥१॥ तह विअडहिरण्णाई ताई न गेण्हइ असंजम साहू ।। वक्ष्ये रुपाटिकामतः । तनुपत्रोच्छूितरूपं भवति सपाटिका बुधा बुदते ॥६॥दीर्घ वा हसं वा यत्प्रषु भवत्यल्पवाहल्यं । तात्मुणितसमयसाराः सूपाटिकापुस्तकं भणन्ति इह ॥ ७॥ २ द्विविधं च दूल्यपथकं समासतस्तदपि भवति ज्ञातव्यम् । अप्रतिलेखितदूष्य दुष्प्रतिलेख्यष्य व विज्ञेयम् ॥ ८॥ ३ अप्रतिछेखितष्ये तालिका उपधानकं च हातव्यं । गण्डोपधानमालिङ्गिनी मसूरकश्चैव पौतमयः ॥ ९॥ (१) खरडियो. (२) भूरविगा. (३) सलोम पटः, (४) जी. (५) सरशबखं वि. प. ४ प्रहादि कपि प्राचारकः नवत्त्वक् तथा च दृढगालिका । दुष्प्रतिलेखितष्ये एतद् द्वितीयं भवेत्पचकम् ॥१०॥ ५ प्रकादि हस्तास्तरण
R ॥२५॥ कुपो रुतपूरितः पटकः । ढगाली चीतापोतं शेषाः प्रशिद्धा भवन्ति भेदाः ॥११॥ तृणपबकं पुनर्भणितं जिनैः कर्माष्टकमन्यिदहनैः । शालिनीहिः कोदो | रालकोऽरण्यतृणानि च ॥ १२॥ ७ अजैडगोमहिषीमृगाणामजिनं च (वर्म) पञ्चकं भवति । तलिका सडकं व4 कोशकः कृतिश्च द्वितीये च ॥११॥ (6) उपान पर पिषप्तकस्थानं चर्म वि.प. तथा विकटहिरण्यादीनि तानि म गुडाति भसंयमत्वात्साधुः।
दीप अनुक्रम
~534