SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति: अध्ययनं [९], उद्देशक [४], मूलं [४] / गाथा ||४|| नियुक्ति: [३२७...], भाष्यं [६२...] (४२) प्रता ॥४|| दशवैका उक्तः श्रुतसमाधिः, तपासमाधिमाह-चतुर्विधः खलु तपासमाधिर्भवति, 'तयथे'त्युदाहरणोपन्यासार्थः, विनयहारि-वृत्तिः दिन 'इहलोकार्थम्' इहलोकनिमित्तं लब्ध्यादिवाञ्छया 'तप' अनशनादिरूपम् 'अधितिष्ठेत्' न कुर्याहम्मि- समाध्य॥ २५७॥ लवत् १, तथा न 'परलोकार्थ जन्मान्तरभोगनिमितं तपोऽधितिष्ठेहह्मदत्तवत्, एवं न 'कीर्तिवर्णशब्दला-10 ध्ययनम् विधार्थ मिति सर्वदिव्यापी साधुवादः कीर्तिः एकदिगव्यापी वर्ण: अर्द्धदिग्व्यापी शब्दः तत्स्थान एवं 8/४ उद्देशः है श्लाघा, नैतदर्थ तपोऽधितिष्ठेत् , अपि तु 'नान्यत्र निर्जरार्थमिति न कर्मनिर्जरामेकां विहाय तपोऽधिति-द ठेत्, अकामः सन् यथा कर्मनिर्जरैव फलं भवति तथाऽधितिष्ठेदिस्यर्थः चतुर्थं पदं भवति । भवति चात्र टू श्लोक इति पूर्ववत् ॥ स चायम्-विविधगुणतपोरतो हि नित्यम्-अनशनाद्यपेक्षयाऽनेकगुणं यत्तपस्तद्वत एव | सदा भवति 'निराशो' निष्प्रत्याश इहलोकादिषु 'निर्जरार्थिकः कर्मनिर्जरार्थी, स एवंभूतस्तपसा विशुद्धेन 'धुनोति' अपनयति 'पुराणपापं चिरन्तनं कर्म, नवं च न बनायेवं युक्तः सदा तपासमाधाविति सूत्रार्थः ॥४॥ चउव्विहा खल्लु आयारसमाही भवइ, तंजहा-नो इहलोगट्टयाए आयारमहिद्विजा १, नो परलोगट्टयाए आयारमहिट्रिजा २, नो कित्तिवण्णसहसिलोगट्टयाए आयारमहिद्विजा ३, नन्नत्थ आरहंतेहिं हेऊहिं आयारमहिटिजा ४ चउत्थं पयं भवइ । भवइ - अ इत्थ सिलोगो-जिणवयणरए अतिंतिणे, पडिपुन्नाययमाययट्ठिए । आयारसमा दीप अनुक्रम [४७९-४८१] SSAGAR मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~517~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy