SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक ॥८- १५|| दीप अनुक्रम [४६३ -४७०] La Edocation “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः अध्ययनं [९], उद्देशक [३] मूलं [१५...] / गाथा ||८ - १५ || निर्युक्तिः [ ३२७...], भाष्यं [६२...] स पुजो ॥ ११ ॥ तव डहरं च महडगं वा, इत्थीं पुमं पव्वइअं गिहिं वा । नो ator नोऽवि अ खिंसइजा, थंभं च कोहं च चए स पुज्जो ॥ १२ ॥ जे माणिआ सययं माणयंति, जत्तेण कन्नं व निवेसयंति। ते माणए माणरिहे तवस्सी, जिइंदिए सच्चरएस पुजो ॥ १३ ॥ तेसिं गुरूणं गुणसायराणं, सुच्चाण मेहावि सुभासिआई । चरे मुणी पंचरए तिगुत्तो, चउकसायावगए स पुज्जो ॥ १४ ॥ गुरुमिह सययं पडिअरिअ मुणी, जिणमयनिउणे अभिगमकुसले । धुणिअ रथमलं पुरेकर्ड, भासुरमउलं गई वइ ||१५|| ति बेमि ॥ विषयसमाहीए तइओ उद्देसो समत्तो ॥ ३ ॥ किं च- 'समापतन्त' एकीभावेनाभिमुखं पतन्तः क इत्याह- 'वचनाभिघाताः खरादिवचनप्रहाराः कगताः सन्तः प्रायोऽनादिभवाभ्यासात् 'दौर्मनस्यं' दुष्टमनोभावं जनयन्ति, प्राणिनामेवंभूतान् वचनाभिघातान् धर्म इतिकृत्वा सामायिकपरिणामापन्नो न त्वशक्त्यादिना 'परमाग्रशूरो' दानसंग्रामशूरापेक्षया प्रधानः शूरो जितेन्द्रियः सन् यः सहते न तु तैर्विकारमुपदर्शयति स पूज्य इति सूत्रार्थः ॥ ८ ॥ तथा-'अवर्णवादं च' अश्लाघावादं च 'पराबुखस्य' पृष्ठत इत्यर्थः 'प्रत्यक्षतश्च' प्रत्यक्षस्य च 'प्रत्यनीकाम्' अपकारिणीं ची मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४२], मूल सूत्र - [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः ~510~ royang
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy