SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा ||२९-४०|| नियुक्ति: [३०८], भाष्यं [६२...] (४२) प्रत सूत्रांक ||२९ -४०|| ॥३६॥ कोहं माणं च मायं च, लोभं च पाववठ्ठणं । वमे चत्तारि दोसे उ, इच्छंतो हिअमप्पणो ॥ ३७॥ कोहो पीइं पणासेइ, माणो विणयनासणो । माया मित्ताणि नासेइ, लोभो सबविणासणो॥३८॥ उवसमेण हणे कोहं, माणं महवया जिणे । मायं चजवभावेण, लोभं संतोसओ जिणे ॥३९॥ कोहो अमाणो अ अणिग्गहीआ, माया अ लोभो अ पवढमाणा । चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पु णव्भवस्स ॥४०॥ दिवाप्यलभमान आहारे किमित्याह-'अतितिणे'त्ति सूत्रं, अतिन्तिणो भवेत्, अतिन्तिणो नामालाकाभेऽपि नेषद्यत्किञ्चनभाषी, तथा अचपलो भवेत, सर्वत्र स्थिर इत्यर्थः । तथा 'अल्पभाषी' कारणे परिमित वक्ता, तथा 'मिताशनो' मितभोक्ता 'भ'दित्येवंभूतो भवेत्, तथा 'उदरे दान्तो' येन वा तेन वा वृत्तिशीलः, तथा 'स्तोकं लब्ध्वा न खिंसयेत् देयं दातारं वा न हीलयेदिति सूत्रार्थः ॥ २९॥ मदवजनाथेमाह-'न बाहिर ति सूत्रं, न 'पाह्यम् आत्मनोऽन्यं परिभवेत्, तथा आत्मानं न समुत्कर्ष-15 येत्, सामान्येनेत्थंभूतोऽहमिति, श्रुतलाभाभ्यां न मायेत, पण्डितो लब्धिमानहमित्येवं, तथा जात्या-ताप दीप अनुक्रम [३७९ -३९०] Economin momyam मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[२] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~ 468~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy