________________
आगम
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||५०-५४|| नियुक्ति: [२९२...], भाष्यं [६२...]
(४२)
दशवैका० हारि-वृत्तिः ॥२२२॥
प्रत सूत्रांक ||५०-५४||
नो वए ॥५०॥ वाओ वुद्रं च सीउण्हं, खेमं धायं सिवंति वा । कया णु हुज्ज ए
७ वाक्यआणि?, मा वा होउ ति नो वए ॥ ५१ ॥ तहेव मेहं व नहं व माणव, न देवदेव
शुद्ध त्ति गिरं वइजा । समुच्छिए उन्नए वा पओए, वइज्ज वा वुटु बलाहय त्ति ॥ ५२ ॥
भाषास्व
रूपम् अंतलिक्खत्ति णं बूआ, गुज्झाणुचरिअत्ति अ । रिद्धिमंतं नरं दिस्स, रिद्धिमंतंति
२ उद्देशा आलवे ॥ ५३॥ तहेव सावजणुमोअणी गिरा, ओहारिणी जा य परोवघाइणी । से
कोह लोह भय हास माणवो, न हासमाणोऽवि गिरं वइजा ॥ ५४॥ किंच-'देवाणीति सूत्रं, 'देवानां देवासुराणां 'मनुजानां नरेन्द्रादीनां 'तिरश्चा' महिषादीनां च 'विग्रहे। संग्रामे सति 'अमुकानां देवादीनां जयो भवतु मा वा भवत्विति नो वदे, अधिकरणतत्स्वाम्यादिद्वेषदो
प्रसङ्कादिति सूत्रार्थः॥५०॥ किं च–'वाउ'त्ति सूत्रं, 'वातो' मलयमारुतादिः, 'वृष्टं वा वर्षणं, शीतोष्णं प्रतीतं 'क्षेमं राजविड्वरशून्यं 'भातं' सुभिक्षं 'शिव'मिति चोपसर्गरहितं कदा नु भवेयुः 'एतानि वातादीनि, मा वा भवेयुरिति धर्माद्यभिभूतो नो वदेद्, अधिकरणादिदोषप्रसङ्गाद्, वातादिषु सत्सु सत्त्वपीडापत्तेः||॥ २२२॥ तद्वचनतस्तथाभवनेऽप्यातध्यानभावादिति सूत्रार्थः ॥५१॥'तहेव'त्ति सूत्रं, तथैव मेघ वा नभो वा मानव
५-%25R-RRAIMER
दीप अनुक्रम [३४३
-३४७]
मुनि दीपरत्नसागरेण संकलित....आगमसूत्र-[४२], मूल सूत्र-[२] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
~447~