SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||३६-३७|| नियुक्ति: [२९२...], भाष्यं [६२...] (४२) दशवैका हारि-वृत्तिः ॥२१९॥ प्रत सूत्रांक ||३६-३७|| शुख्य भाषाव रूपम् २ उद्देश: उपघातेभ्यो निर्गता इति वा, तथा 'गर्भिता' अनिर्गतशीर्षकाः 'प्रसूता' निर्गतशीर्षकाः 'संसाराः संजात-IN तन्दुलादिसारा इत्येवमालपेत्, पक्काद्यर्थयोजना खधिया कार्येति सूत्रार्थः ॥ ३५ ॥ तहेब संखडिं नच्चा, किच्चं कजंति नो वए। तेणगं वावि वज्झित्ति, सुतिस्थिति अ आवगा ॥ ३६ ॥ संखडि संखडिं बूआ, पणिअट्ट त्ति तेणगं । बहुसमाणि तित्थाणि, आवगाणं विआगरे ॥ ३७॥ वाग्विधिप्रतिषेधाधिकारेऽनुवर्तमान इदमपरमाह-तहेवत्ति सूत्रं, तथैव 'संखडिं ज्ञात्वा' संखण्ड्यन्ते । प्राणिनामायूंषि यस्यां प्रकरणक्रियायां सा संखडी तां ज्ञात्वा, 'करणीय'ति पित्रादिनिमित्तं कृत्यैवैषेति नो |वदेत्, मिथ्याखोपवृंहणदोषात्, तथा स्तेनकं वापि वध्य इति नो वदेत, तदनुमतत्वेन निश्चयादिदोषप्रस-1 झात्, सुतीर्थी इति च, चशब्दाहुस्तीर्था इति वा 'आपगा' नद्यः केनचित्पृष्टः सन्नो वदेत, अधिकरणविघातादिदोषप्रसङ्गादिति सूत्रार्थः ।। ३६॥ प्रयोजने पुनरेवं वदेदित्याह-संखडिन्ति सूत्रं, संखडि संखडिं ब्रूयात, साधुकथनादौ संकीर्णा संखडीत्येवमादि, पणितार्थ इति स्तेनकं वदेत, शैक्षकादिकर्मविपाकदर्शनादौ, पणितेनार्थोऽस्येति पणिता, प्राणातप्रयोजन इत्यर्थः, तथा बहुसमानि तीर्थानि 'आपगानां नदीनां व्यागृणीयात् साध्वादिविषय इति सूत्रार्थः ॥ ३७॥ दीप अनुक्रम [३२९-३३०] AXECRECESSARY ॥२१९॥ Limelicatom.in मुनि दीपरत्नसागरेण संकलित....आगमसूत्र-[४२], मूल सूत्र-[२] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~441~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy