SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक ||८-१०|| दीप अनुक्रम [ ३०१ -३०३] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [७], उद्देशक [ - ], मूलं [ १५...] / गाथा ||८-१०|| निर्युक्तिः [ २९२ ...] भाष्यं [ ६२...] दशवैका ० हारि-वृत्तिः ॥ २९४ ॥ La Edocanon in माइति सूत्रम्, एवमाया तु या भाषा, आदिशब्दात् पुस्तकं ते दास्याम्येवेत्येवमादिपरिग्रहः, 'पृष्यत्काले' भविष्यत्कालविषया बहुविप्रत्वात् मुहूर्तादीनां 'शङ्किता' किमिदमित्थमेव भविष्यत्युतान्यथेत्यनिश्चितगोचरा, तथा साम्प्रतातीतार्थयोरपि या शङ्किता, साम्प्रतार्थे स्त्रीपुरुषाविनिश्चये एष पुरुष इति, अतीतार्थेऽप्येवमेव बलीवर्दतत्रूपायनिश्वये तदाऽत्र गौरस्माभिर्दृष्ट इति । याप्येवंभूता भाषा शङ्किता तामपि धीरो विवर्जयेत्, तत्तथाभावनिश्चयाभावेन व्यभिचारतो मृषात्वोपपत्तेः, विनतोऽगमनादौ गृहस्थमध्ये लाघवादिप्रसङ्गात् सर्वमेव सावसरं वक्तव्यमिति सूत्रार्थः ॥ ७ ॥ किंच अमि अ कालंमि, पचप्पण्णमणागए । जमट्टं तु न जाणिज्जा, एवमेअंति नो वए ॥ ८ ॥ अईअंमि अ कालंमि, पचुप्पण्णमणागए । जत्थ संका भवे तंतु, एवमेअंति नो वए ॥ ९ ॥ अईयंमि अ कालंमि, पचप्पण्णमणागए । निस्संकिअं भवे जं तु, एवमेअं तु निद्दिसे ॥ १० ॥ 'अईयमिति सूत्र, अतीते च काले तथा 'प्रत्युत्पन्ने' वर्तमानेऽनागते च यमर्थे तु न जानीयात् सम्यगेवमयमिति, तमङ्गीकृत्य एवमेतदिति न ब्रूयादिति सूत्रार्थः, अथमज्ञातभाषणप्रतिषेधः ॥ ८ ॥ तथा- 'अईयम्मित्ति सूत्रं, अतीते च काले प्रत्युत्पन्नेऽनागते यत्रार्थे शङ्का भवेदिति तमप्यर्थमाश्रित्येवमेतदिति न ब्रूया Far P&Persona मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४२], मूल सूत्र -[३] “दशवैकालिक" मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः ~ 431~ ७ वाक्य शुद्ध्य० भाषास्वरूपम् २. उद्देशः ॥ २१४ ॥
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy