SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||६०-६३|| नियुक्ति : [२६८...], भाष्यं [६२...] (४२) प्रत सूत्रांक //६० -६३|| दशबैकापकस्य । एते च भिक्षाटनं न कार्यन्त एव, आत्मलब्धिकाद्यपेक्षया तु सूत्रविषयः, न चैतेषां प्राय उक्तदोषाः धर्मार्थहारि-वृत्तिः। संभवन्ति, परिहरन्ति च वनीपकप्रतिघातादीति सूत्रार्थः ॥ ५९॥ कामा० वाहिओ वा अरोगी वा, सिणाणं जो उ पत्थए । वुकतो होइ आयारो, जढो हवइ २ उद्देशः ।। २०५॥ संजमो ॥ ६० ॥ संतिमे सुहमा पाणा, घसासु भिलुगासु अ । जे अ भिक्खू सिणायंतो, विअडेणुप्पलावए ॥ ६१ ॥ तम्हा ते न सिणायंति, सीएण उसिणेण वा । जावज्जीवं वयं घोरं, असिणाणमहिट्ठगा ॥ ६२ ॥ सिणाणं अदुवा ककं, लुद्धं पउम गाणि अ । गायस्सुव्बट्टणटाए, नायरंति कयाइवि ॥ ६३ ॥ उक्तो निषधास्थानविधिः, तदभिधानात्षोडशस्थानं, साम्प्रतं सप्तदशस्थानमाह-वाहिओ वत्ति सूत्रं, व्याधिमान् वा' व्याधिग्रस्तः 'अरोगी वा रोगविषमुक्तो वा 'स्लानम्' अङ्गप्रक्षालनं यस्तु 'प्रार्थयते।। सेवत इत्यर्थः, तेनेत्थंभूतेन व्युत्क्रान्तो भवति 'आचारों बाद्यतपोरूपः, अस्लानपरीषहानतिसहनात्, "जदः' परित्यक्तो भवति 'संयमः' प्राणिरक्षणादिका, अप्कायादिविराधनादिति सूत्रार्थः ॥ ३०॥ मासु-ना दि करनानेन कथं संयमपरित्याग इत्याह-संतिम त्ति सूत्रं, सन्ति 'एते' प्रत्यक्षोपलभ्यमानखरूपाः 'सूक्ष्मा ॥२०५॥ श्लक्ष्णाः 'प्राणिनों' द्वीन्द्रियादयः 'घसासु' शुषिरभूमिषु 'भिलुगासु च' तथाविधभूमिराजीषु च, यांस्तुत दीप अनुक्रम [२८५-२८८] मुनि दीपरत्नसागरेण संकलित....आगमसूत्र-[४२], मूल सूत्र-[२] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~ 413~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy