SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||५०-५२|| नियुक्ति : [२६८...], भाष्यं [६२...] (४२) FA प्रत सूत्रांक ||५०-५२|| न्यदोषरहितमपि 'आचारात्' श्रमणसंबन्धिनः 'परिभ्रश्यति' अपैतीति सूत्रार्थः ॥५०॥ कथमित्याह-'सी ओदगं'ति सूत्रं, अनन्तरोद्दिष्टभाजनेषु श्रमणा भोक्ष्यन्ते भुक्तं वैभिरिति शीतोदकेन धावनं कुर्वन्ति, तदा 'शीतोदकसमारम्भे' सचेतनोदकेन भाजनधावनारम्भे तथा 'मात्रकधावनोज्झने कुण्डमोदादिषु क्षालनजलत्यागे यानि 'क्षिप्यन्ते' हिंस्यन्ते 'भूतानि' अपकायादीनि सोऽत्र-गृहिभाजनभोजने 'दृष्ट' उपलब्धः केवल ज्ञानभावता असंयमः तस्य भोक्तरिति सूत्रार्थः ॥५१॥ किंच-पच्छाकम्मति सूत्रं, पश्चात्कर्म पुर:कर्म स्थात्-तत्र कदाचिद्भवेदहिभाजनभोजने, पश्चात्पुरकर्मभावस्तूक्तवदित्येके, अन्ये तु भुञ्जन्तु तावत्सा वो वयं पश्चादोक्ष्याम इति पश्चात्कर्म व्यत्ययेन तु पुरकर्म व्याचक्षते, एतच न कल्पते धर्मचारिणां, यतश्वमतः 'एतदर्थं' पश्चात्कर्मादिपरिहारार्थं न भुञ्जते निग्रन्थाः, केत्याह-'गृहिभाजने' अनन्तरोदित इति सूत्रार्थः ॥५२॥ आसंदीपलिअंकसु, मंचमासालएसु वा । अणायरिअमजाणं, आसइत्तु सइनु वा ॥ ५३॥ नासंदीपलिकेसु, न निसिज्जा न पीढए । निग्गंथाऽपडिलेहाए, बुद्धवुत्तमहिटगा ॥ ५४॥ गंभीरविजया एए, पाणा दुप्पडिलेहगा । आसंदी पलिअंको अ, एअमटुं विवजिआ ॥ ५५॥ दीप अनुक्रम [२७५-२७७] CREX मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~ 410~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy