SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||१७-२१|| नियुक्ति : [२६८...], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: 454 4-01 प्रत सूत्रांक ||१७-२१|| -51-5- दशबैका० मलजटा, धारंति परिहरंति अ ॥ १९ ॥ न सो परिग्गहो वुत्तो, नायपुत्तेण ताइणा। हारि-वृत्तिः मुच्छा परिग्गहो वुत्तो, इअ वुत्तं महेसिणा ॥ २०॥ सव्वत्थुवहिणा बुद्धा, संरक्ख २ उद्देशः ॥१९८॥ णपरिग्गहे । अवि अप्पणोऽवि देहमि, नायरैति ममाइयं ॥ २१॥ प्रतिपादितश्चतुर्थस्थानविधिः, इदानीं पञ्चमस्थानविधिमाह-'बिड'त्ति सूत्रं, 'बिर्ड' गोमूत्रादिपक 'उद्भेद्य सामुदादि यदा 'बिर्ड' प्रासुकम् 'उद्भेद्यम्' अप्रासुकमपि, एवं द्विप्रकारं लवणं, तथा तैलं सर्पिच फाणि-| तम्, तत्र तैलं प्रतीतं, सर्पितं, फाणितं द्वगुडः, एतल्लवणायेवंप्रकारमन्यच न ते साधयः 'संनिधिं कुर्वन्ति। पर्युषितं स्थापयन्ति, 'ज्ञातपुत्रवचोरता' भगवद्बर्धमानवचसि निःसङ्गताप्रतिपादनपरे सक्ता इति सूत्रार्थः ॥१७॥ संनिधिदोषमाह-लोभस्स'त्ति सूत्रं, 'लोभस्य चारित्रविघ्नकारिणश्चतुर्थकषायस्य 'एसोऽणुप्फासत्ति एषोऽनुस्पर्शः-एषोऽनुभावो यदेतत्संनिधिकरणमिति, यतश्चैवमतो 'मन्ये' मन्यन्ते, प्राकृतशैल्या एकवचनम्, एवमाहुस्तीर्थकरगणधराः 'अन्यतरामपि' स्तोकामपि 'यः स्यात्' यः कदाचित्संनिधि 'कामयते। सेवते 'गृही' गृहस्थोऽसौ भावतः प्रबजितो नेति, दुर्गतिनिमित्तानुष्ठानप्रवृत्तः, संनिधीयते नरकादिष्वात्माXऽनयेति संनिधिरिति शब्दार्थात् प्रत्रजितस्य च दुर्गतिगमनाभावादिति सूत्रार्थः ॥ १८॥ आह-यद्येवं वस्त्रादि Aधारयतां साधूनां कथमसंनिधिरित्यत आह 'जंपित्ति सूत्रं, यदप्यागमोक्तं 'वखं वा' चोलपट्टकादि 'पात्रं दीप अनुक्रम [२४२-२४६] ॥ १९८॥ 5*55-7-9-AS JanElicitatli valinabraryaing ~399~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy