SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१], उद्देशक [२], मूलं [१५...] / गाथा ||१०|| नियुक्ति: [२४४...], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक दवावका हारि-वृत्तिः ॥१९॥ ||५०|| दिए, तिव्वलज्जगुणवं विहरिजासि ॥५०॥ तिबेमि समत्तं पिंडेसणानामज्झयण ५ पिण्डे षणाध्य. पंचमं ॥५॥ २ उद्देश: अध्ययनार्थमुपसंहरन्नाह-'सिक्खिऊणत्ति सूत्रं, 'शिक्षित्वा' अधीत्य 'भिषणाशुद्धिम् पिण्डमार्गणाशुद्धिमुद्गमादिरूपां, केश्यः सकाशादित्याह-संयतेभ्यः' साधुभ्यो 'बुद्धेश्या' अवगततत्त्वेभ्यः गीतार्थेभ्यो न द्रव्यसाधुभ्यः सकाशात्, ततः किमित्याह-तत्र भिषणायां 'भिक्षुः साधुः 'सुप्रणिहितेन्द्रियः श्रोत्रा-12 दिभिर्गादं तदुपयुक्तः 'तीवलज्ज' उत्कृष्टसंयमः सन् , अनेन प्रकारेण गुणवान् विहरेत्-सामाचारीपालनं कुर्याद्, इति ब्रवीमीति पूर्ववदिति सूत्रार्थः । उक्तोऽनुगमः । साम्प्रतं नयाः,ते च पूर्ववदेव । व्याख्यातं पिण्डैपणाध्ययनम् ॥५०॥ अत्र अध्ययन ५ उद्देशक: २ समाप्त: दीप अनुक्रम [२२५] इति श्रीहरिभद्रसूरिबिरचितायां दशवैकालिकशब्दार्थवृत्ती पिण्डैषणाध्ययनं समासम् ॥५॥ 2595%25 ॥१९ ॥ अध्ययनं -4- परिसमाप्तं ~383~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy