SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [9], उद्देशक [२], मूलं [१५...] / गाथा ||४२-४५|| नियुक्ति: [२४४...], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक दशवैका हारि-वृत्तिः ॥ १८९॥ ||४२ -४५|| दीप चाननुमत्या 'विवर्जक त्यागी तादृशः' शुद्धवृत्तो 'मरणान्तेऽपि' चरमकालेऽप्याराधयति 'संवर' चारित्रं, पिण्डैसदैव कुशलबुद्ध्या तदबीजपोषणादिति सूत्रार्थः ॥ १४ ॥ तथा 'आयरिए'त्ति सूत्र, आचार्यानाराधयति. || शुद्धभावत्वात, श्रमणांश्चापि तादृश आराधयति, शुद्धभावत्वादेव, गृहस्था अपि शुद्धवृत्तमेनं पूजयन्ति,18|२ उद्देश: किमिति ?, येन जानन्ति 'तादृशं शुद्धवृत्तमिति सूत्रार्थः ॥ ४५ ॥ तवतेणे वयतेणे, रूवतेणे अ जे नरे । आयारभावतेणे अ, कुठबई देवकिविसं ॥४६॥ लद्रूणवि देवत्तं, उववन्नो देवकिव्विसे । तत्थावि से न याणाइ, किं मे किच्चा इम फलं? ॥ ४७॥ तत्तोवि से चइत्ताणं, लब्भिही एलमूअयं । नरगं तिरिक्खजोणि वा, बोही जत्थ सुदुल्लहा ॥ ४८ ॥ एअं च दोसं दट्ठणं, नायपुत्तेण भासिअं । अणुमा यपि मेहावी, मायामोसं विवजए ॥ १९ ॥ स्तेनाधिकार एवेदमाह-तव'त्ति सूत्रं, तपस्तेनो वास्तेनो रूपस्तेनस्तु यो नरः कश्चित् आचारभावस्तेनश्च, पालयन्नपि क्रियां तथाभावदोषादेवकिल्विषं करोति-किल्बिषिकं कर्म निर्वतयतीत्यर्थः, तपस्तेनो नाम क्षपकरूपकल्पः कश्चित् केनचित् पृष्टस्त्वमसौ क्षपक इति, स पूजाद्यर्थमाह-अहम्, अथवा वक्ति-साधव एव अनुक्रम [२१७ -२२०] SAKAL ~381~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy