SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य|+वृत्ति:) अध्ययनं [9], उद्देशक [२], मूलं [१५...] / गाथा ||१|| नियुक्ति: [२४४...], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत दशवैका हारि-वृत्तिः २ उद्देश: सत्राक ॥१८२॥ ॥१॥ C सुगन्धि वा भोजनजातं, गन्धग्रहणं रसागुपलक्षणं, 'सबै निरवशेषं 'भुञ्जीत' अश्नीयात् 'नोजोत्५ पिण्डैनोत्सृजेत् किश्चिदपि, मा भूसंयमविराधना । अस्यैवार्थस्य गरीयस्वख्यापनाय सूत्रार्घयोर्व्यत्ययोपन्यास, पणाध्य. प्रतिग्रहशग्दो माङ्गलिक इत्युदेशादी तदुपन्यासार्थ वा, अन्यथैवं स्यात्-दुर्गन्धि वा सुगन्धि वा, सर्वका भुञ्जीत नोझेत् । प्रतिग्रहं संलिह्य लेपमर्यादया संयतः । विचित्रा च सूत्रगतिरिति सूत्रार्थः ॥१॥ सेजा निसीहियाए, समावन्नो अ गोअरे । अयावयट्टा भुच्चा णं, जइ तेणं न संथरे ॥२॥ तओ कारणमुप्पण्णे, भत्तपाणं गवेसए । विहिणा पुव्वउत्तेणं, इमेणं उत्तरेण य ॥३॥ विधिविशेषमाह-'सेज्ज'त्ति सूत्रं, 'शय्यायां वसती 'नषेधिक्यां' खाध्यायभूमी, शय्यैव वाऽसमञ्जसनिषेधानषेधिकी तस्यां समापनो चा गोचरे, क्षपकादिः छन्नमठादौ अयावद भुक्त्वा न यावदर्थम्-|| अपरिसमाप्तमित्यर्थः, णमिति वाक्यालङ्कारे । यदि तेन भुक्तेन 'न संस्तरेत्न यापयितुं समर्थः, क्षपको विषमवेलापत्तनस्थो ग्लानो वेति सूत्रार्थः ॥२॥'तओ'त्ति सूत्र, ततः 'कारणे' वेदनादावुत्पन्ने पुष्टालम्बनः सन् भक्तपानं 'गवेषपेत्' अन्विष्ये(न्वेषये)त्, अन्यथा सकृद्रुक्तमेव यतीनामिति 'विधिना' पूर्वोक्तन संप्राप्त |भिक्षाकाल इत्यादिना, अनेन च वक्ष्यमाणलक्षणेनोत्तरेण चेति सूत्रार्थः ॥३॥ ॥१८२॥ कालेण निक्खमे भिक्खू , कालेण य पडिक्कमे । अकालं च विवजित्ता, काले कालं स दीप अनुक्रम [१७६] R- शय्या, नैषेधिक्या आदि संबंधी विशेष विधि: प्रदर्श्यते ~367~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy