________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [9], उद्देशक [१], मूलं [१५...] / गाथा ||७०-७४|| नियुक्ति: [२४४...], भाष्यं [६२...]
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
सूत्रांक
455
५पिण्डैपणाध्य | १ उद्देशः
||७०-७४||
दीप अनुक्रम
दशवैका
तिंदुयं बिल्लं, उच्छृखंडं व सिंबलिं ॥ ७३ ॥ अप्पे सिआ भोअणज्जाए, बहुउज्झियधहारि-वृत्तिः
म्मियं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ७४ ॥ ॥ १७६॥
प्रतिषेधाधिकार एवाह-'कंदं मूलं' ति सूत्रं, 'कन्द' सूरणादिलक्षणम् 'मूलं' विदारिकारूपम् 'प्रलम्ब भावा' तालफलादि, आमं छिन्नं वा 'सन्निरम्' सन्निरमिति पत्रशाकम्, 'तुम्बा' त्वग्मिजान्तर्वति आद्री वा तुलसीमित्यन्ये, 'शृङ्गायेर चाकम् , आम परिवर्जयेदिति सूत्रार्थः ॥ ७० ॥'तहेव' त्ति सूत्रं, तथैव 'सक्त
न' सक्तून् 'कोलचूर्णान' बदरसक्तून् 'आपणे वीथ्यां, तथा 'शाकुली' तिलपर्पटिकां 'फाणितं' वगुट I'पूर्व' कणिकादिमयम् , अन्पदा तथाविधं मोदकादि ।।७१॥ किमित्याह-विकायमाण' ति सूत्र, विक्रीयमाणमापणे इति वर्तते, 'प्रसह्य' अनेकदिवसस्थापनेन प्रकटम्, अत एव 'रजसा पार्थिवेन 'परिस्पृष्टं व्याप्त, तदित्थमभूतं तत्र ददती प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रद्वयार्थः ॥७२॥ किंच-'बहुअद्वियं|ति सूत्रं, यहस्थि 'पुद्गल' मांसम् 'अनिमिषं वा' मत्स्य वा बहुकण्टकम् , अयं किल कालावपेक्षया ग्रहणे
प्रतिषेधः, अन्ये त्वभिदधति-वनस्पत्यधिकारात्तथाविधफलाभिधाने एते इति, तथा चाह-अस्थिकं' अस्थिलकवृक्षफलम्, 'तेंदुकं तेंदुरुकीफलम् , विल्वम् इक्षुखण्डमिति च प्रतीते, 'शाल्मलिं वा' बल्लादिफलिं
वा, वाशब्दस्य व्यवहितः संवन्ध इति सूत्रार्थः ॥ ७३ ॥ अत्रैव दोषमाह-'अप्पे'त्ति सूत्र, अल्पं|
-2--05
[१४५
-१४९]
॥१७६॥
-22
JanElcanonlinा
~355~