________________
आगम
(४२)
प्रत
सूत्रांक
||५५||
दीप
अनुक्रम
[१३०]
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य |+वृत्तिः)
अध्ययनं [५], उद्देशक [१], मुनि दीपरत्नसागरेण संकलित
मूलं [ १५...] / गाथा || ५५ || निर्युक्तिः [२४४...], भाष्यं [६२...] आगमसूत्र [४२], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः
उद्देसिअं कीअगडं, पूइकम्मं च आहडं । अज्झोअर पामिचं, मीसजायं विवज्जए ॥ ५५ ॥ किंच— 'उद्देसिअं'ति सूत्रं, उद्दिश्य कृतमौदेशिकम् - उद्दिष्टकृतकर्मादिभेदं क्रीतकृतं - द्रव्यभावक्रयक्री तभेदं पूतिकर्म संभाव्यमानाद्याकर्मावयवसंमिश्रलक्षणम्, आहृतं स्वग्रामाहृतादि, तथा अध्यवपुरकं-स्वार्थमूलाद्रहणप्रक्षेपरूपं प्रामित्यं साध्वर्थमुच्छिद्य दानलक्षणं, मिश्रजातं च-आदित एव गृहिसंयतमिश्रपस्कृ तरूपं, वर्जयेदिति सूत्रार्थः ॥ ५५ ॥
गौरी संबंधी दोषाणां वर्णनं
उग्गमं से अ पुच्छिजा, कस्सट्ठा केण वा कर्ड ? । सुच्चा निस्संकिअं सुद्धं, पडिगाहिज संजए ॥ ५६ ॥
संशयव्यपोहायोपायमाह – 'उग्गमं' ति सूत्रं, 'उद्गमं' तत्प्रसूतिरूपम् 'से' तस्य शङ्कितस्याशनादेः 'प्रच्छेत्' तत्स्वामिनं कर्मकरं वा, यथा- कस्यार्थमेतत् केन वा कृतमिति श्रुत्वा तद्वचो न भवदर्थं किं त्वन्यार्थमित्येवंभूतं निःशङ्कितं 'शुद्ध' सदृजुत्वादिभावगत्या प्रतिगृह्णीयात्संयतो, विपर्ययग्रहणे दोषादिति सूत्रार्थः ॥५३॥ असणं पाणगं वावि, खाइमं साइमं तहा । पुष्फेसु हुज उम्मीसं, बीएस हरिसु वा ॥ ५७ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे
For & Personal Use City
~ 350~
brary dig