SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा ||४७-५४|| नियुक्ति: [२४४...], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक ॥४७-५४|| दीप अनुक्रम [१२२-१२९] *5555538454: 5555 मे कप्पइ तारिस ॥४८॥ असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज सुणिज्जा वा, पुण्णट्ठा पगडं इमं ॥ ४९ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पि। दिति पडिआइक्खे, न मे कप्पइ तारिसं ॥५०॥ असणं पाणगं वावि, खाइम साइमं तहा । जं जाणिज सुणिज्जा वा, वणिमद्रा पगडं इमं ॥ ५१ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं। दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ५२ ॥ असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज्ज सुणिज्जा वा, समणट्ठा पगडं इमं ॥ ५३॥ तं भवे भत्तपाणं तु, संजयाण अकप्पि। दिति पडिआइक्खे, न मे कप्पड तारिसं॥५४॥ किंच-'असणंति सूत्रं, अशनं पानकं वापि खाद्यं खाद्यम्, 'अशनम्' ओदनादि 'पानक'च आरनालादि, दा'खाद्य लडकादि, 'खाद्य हरीतक्यादि, यजानीयादामन्त्रणादिना, शृणुयादा अन्यतः, यथा दानार्थ प्रकृत १ दृश्यमानेष्वादशं तु 'ओदनारनाललडकहरीतक्यादि' इत्येतावन्मात्रमेय. २ गुडसंस्कृतदन्तपयनादि प्रात्य, बायकावधिधायोकपत्तिमोदकादिभोजनसाप्रकार इति पश्चाक्षको के. + ~348~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy