SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [9], उद्देशक [१], मूलं [१५...] / गाथा ||२३-२६|| नियुक्ति: [२४४...], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक दशका० हारि-वृत्तिः पणाध्य. ||२३-२६|| ॥१६८॥ दीप अनुक्रम उचितं भूमिदेशं 'विचक्षणों विद्वान्, अने न केवलागीतार्थस्य भिक्षाटनप्रतिषेधमाह, तत्र च तिष्ठन् स्नानस्य५ पिण्डैतथा 'वर्चसो' विष्ठायाः संलोकं परिवर्जयेत्, एतदुक्तं भवति-लानभूमिकायिकादिभूमिसंदर्शनं परिहरेत्, प्रवचनलाघवप्रसङ्गात् , अपावृतस्त्रीदर्शनाच रागादिभावादिति सूत्रार्थः ॥ २५ ॥ किंच-'दर्गत्ति सूत्रम्, 'उदकमृत्तिकादानम्' आदीयतेऽनेनेत्यादानो-मार्गः, उदकमृत्तिकानयनमार्गमित्यर्थः, 'बीजानि' शाल्यादीनि | 'हरितानि च दूर्वादीनि, चशब्दादन्यानि च सचेतनानि परिवर्जयस्तिछेदनन्तरोदिते देशे 'सर्वेन्द्रियसमा[हित' शब्दादिभिरनाक्षिप्तचित्त इति सूत्रार्थः ॥ २६ ॥ तत्थ से चिट्ठमाणस्स, आहरे पाणभोअणं । अकप्पिन गेण्हिज्जा, पडिगाहिज कप्पि ॥ २७ ॥ आहरती सिआ तत्थ, परिसाडिज भोअणं । दिति पडिआइक्खे, न मे कप्पइ तारिसं ॥ २८ ॥ संमद्दमाणी पाणाणि, बीआणि हरिआणि अ। असंज मकर नच्चा, तारिसिं परिवज्जए ॥ २९ ॥ 'तत्यत्ति सूत्रं, 'तत्र' कुलोचितभूमौ से तस्य साधोस्तिष्ठतः सतः 'आहरेद' नयेत्पानभोजनं, गृहीति गम्यते, तत्रायं विधिः-अकल्पिकम्' अनेषणीयं न गृह्णीयात्, प्रतिगृह्णीयात् 'कल्पिकम् एषणीयम्, एतचार्थापन्नमपि कल्पिकग्रहणं द्रव्यतः शोभनमशोभनमप्येतदविशेषेण ग्राह्यमिति दर्शनार्थ साक्षादुक्तमिति का [९८ -१०१] ॥१६८॥ JanEducationie ll ~339~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy