SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा ||३-८|| नियुक्ति: [२४४...], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलित....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक ||३-८|| दीप अनुक्रम [७८-८३] क्खेहिं पाएहि, संजओ तं नइक्कमे ॥ ७॥ न चरेज वासे वासंते, महियाए वा पडं तिए । महावाए व वायंते, तिरिच्छसंपाइमेसु वा ॥८॥ PI यथा चरेत्तथैवाह-पुरतो' इति सूत्रं, व्याख्या-पुरतः' अग्रतो 'युगमात्रया' शरीरप्रमाणया शकटोर्द्धि संस्थितया, दृष्ट्येति वाक्यशेषः, 'प्रेक्षमाणः' प्रकर्षेण पश्यन् 'महीं भुवं 'चरेत्' यायात्, केचिन्नेत्ति योजयन्ति, Kान शेषदिगुपयोगेनेति गम्यते, न प्रेक्षमाण एव अपि तु 'वर्जयन्' परिहरन वीजहरितानीति, अनेमानेकभे दस्य वनस्पतेः परिहारमाह, तथा 'प्राणिनों द्वीन्द्रियादीन् तथा 'उदकम् अकार्य 'मृत्तिकां च पृथिवी कायं, चशब्दात्तेजोवायुपरिग्रहः । दृष्टिमानं त्वत्र लघुतरयोपलब्धावपि प्रवृत्तितो रक्षणायोगात् महत्सरया दातु देशविप्रकर्षणानुपलब्धेरिति सूत्रार्थः॥३॥ उक्तः संयमविराधनापरिहारः, अधुना त्वात्मसंयमविराधना परिहारमाह-ओवाय मिति सूत्रं, व्याख्या-'अवपातं गादिरूपं 'विषम निमोन्नतं 'स्थाणुम्' अर्चकाष्ठं 'विजल' विगतजलं कर्दम 'परिवर्जयेत् एतत्सर्वं परिहरेत् , तथा 'संक्रमण' जलगर्तापरिहाराय पाषाणकालाठरचितेन न गच्छेत् , आत्मसंयमविराधनासंभवात्, अपवादमाह-विद्यमाने पराक्रमे-अन्धमार्ग इत्यर्थः, असति तु तस्मिन् प्रयोजनमाश्रित्य यतनया गच्छेदिति सूत्रार्थः॥४॥ अवपातादौ दोषमाह-पवईतेति ४|| सूत्र, व्याख्या-प्रपतन्याऽसी 'तन' अवपातादी प्रस्खलन्या 'संयतः साधुः 'हिंस्याद् व्यापादयेत् प्राणिमू-IM ~330~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy