________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [४], उद्देशक [-], मूलं [१५...] / गाथा ||१०-१३|| नियुक्ति: [२३२...], भाष्यं [६०...]
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत सूत्रांक ||१०
-१३||
अन्धप्रदीप्सपलायनपुणाक्षरकरणवत्, अत एवान्यत्राप्युक्तम्-"गीअत्यो अ विहारो पीओ गीअत्धमीसिओ भणिओ" इत्यादि, अतो ज्ञानाभ्यासः कार्यः॥१०॥ तथा चाह-'सोचा' इत्यादि, 'श्रुत्वा' आकये ससाधनखरूपविपाक 'जानाति' बुद्ध्यते 'कल्याणं कल्यो-मोक्षस्तमणति-प्रापयतीति कल्याण-दयाख्यं संयमस्वरूपं, तथा श्रुत्वा जानाति पापकम्-असंयमस्वरूपम्, 'उभयमपि संयमासंयमस्वरूपं श्रावकोपयोगि जानाति श्रुत्वा, नाश्रुत्वा, यतश्चैवमत इत्थं विज्ञाय यत् छेकं-निपुणं हितं कालोचितं तत्समाचरेत्कुर्यादित्यर्थः ॥११॥ उक्तमेवार्थ स्पष्टयन्नाह-'जो जीवेऽवि'इत्यादि, यो 'जीवानपि' पृथिवीकायिकादिभेदभिन्नान् न जा
नाति 'अजीवानपि' संयमोपघातिनो मद्यहिरण्यादीन्न जानाति, जीवाजीवानजानन्कथमसी ज्ञास्यति 'सं४ यमं?' तबिषयं, तद्विषयाज्ञानादिति भावः ॥ १२ ॥ ततश्च यो जीवानपि जानात्यजीवानपि जानाति जीवा-1 जीवान् विजानन् स एव ज्ञास्यति संयममिति । प्रतिपादितः पश्चम उपदेशार्थाधिकारः॥१३॥
जया जीवमजीवे अ, दोऽवि एए वियाणइ । तया गई बहुविहं, सव्वजीवाण जाणइ ॥ १४ ॥ जया गई बहुविहं, सव्वजीवाण जाणइ । तया पुण्णं च पावं च, बंधं मुक्खं च जाणइ ॥ १५॥ जया पुण्णं च पावं च, बंधं मुक्खं च जाणइ । तया नि१ गीताश्च बिहारो द्वितीयो गौतार्थमिश्रितो भणितः.
दीप अनुक्रम [५६-५९]
धर्मफ़ल्स्य अधिकार: वर्णयते
~318~