SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [४], उद्देशक [-], मूलं [४] / गाथा ||१५...|| नियुक्ति: [२३२...], भाष्यं [६०...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक [४] दशवैका खयं मृषा वदामि नैवान्यैर्मृषा वादयामि मृषा वदतोऽप्यन्यान् न समनुजानामि इत्येतत् 'यावज्जीव'मि- पद्धजीवहारि-वृत्तिः त्यादि च भावार्थमधिकृत्य पूर्ववत् । विशेषस्त्वयम्-मृषावादश्चतुर्विधा, तयधा-सद्भावप्रतिषेधः असद्भावो-निकाध्य ॥१४॥ दावन अर्थान्तरं गहीच, तत्र सद्भावप्रतिषेधो यथा-नास्त्यात्मा नास्ति पुण्यं पापं घेत्यादि, असद्भावो- जीवस्वरूप द्भावनं यथा-अस्त्यात्मा सर्वगतः श्यामाकतन्दुलमात्रो बेत्यादि, अर्थान्तरं गामश्वमभिदधत इत्यादि, गहो| काणं काणमभिदधत इत्यादिः, पुनरयं क्रोधादिभावोपलक्षितश्चतुर्विधः, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, द्रव्यतः सर्वद्रव्येष्वन्यथाप्ररूपणात् क्षेत्रतो लोकालोकयोः कालतो राव्यादी भावतः क्रोधादिभिः [इति । द्रव्यादिचतुर्भश्री पुनरियम्-दवओ णामेगे मुसावाए णो भावओ भावओ णामेगे णो दव्वओ एगे || दव्वओऽवि भावओऽवि एगे णो दव्यओ णो भावओ । तत्थ कोइ कहिंचि हिंसुजओ भणइ-इओ तए पसुमिणा(गा)इणो दिट्टत्ति?, सो दयाए दिहावि भणइ-ण विट्ठत्ति, एस दब्बओ मुसावाओ नो भावओ, अवरो मुसं भणीहामित्तिपरिणओ सहसा सर्च भणइ एस भावओ नो दध्वओ, अवरो मुसं भणीहा|मित्तिपरिणओ मुसं चेव भणह, एस ब्वओऽवि भावओऽषि, चरमभंगो पुण सुण्णो २॥ १व्यतो नामैको मृषावाद नो भावतः भावतो नामैको नो द्रव्यतः एको द्रव्यतोऽपि भावतोऽपि एको नो द्रव्यतो नो भावतः, तत्र कोऽपि कुत्रचित् हिंसोकायतो भणति-इतस्वचा पारागादयो या इति !, स दयया दृधा अपि भणति न रश इति, एष इव्यतो मृषाबादो न भावतः, अपरी भूषा भणियामीति परिणतः। BIL१४६॥ &सहसा सहा भणति एष भावतो नो द्रव्यतः, अपरो सूषा भणिष्यामीवि परिपतो मुषैव भापति एष व्यतोऽपि भावतोऽपि, चरमभाः पुनः शून्यः, । दीप अनुक्रम [३५]] Jamaicahani ~295~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy