SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [४], उद्देशक [-], मूलं [३] / गाथा ||१५...|| नियुक्ति: [२३२...], भाष्यं [६०...] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत पडूजीव सूत्रांक निकाध्य जीवस्वरूपं दीप अनुक्रम [३४] दशवैका०॥ णामि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । पढमे भंते ! हारि-वृत्तिः महन्वए उवढिओमि सव्वाओ पाणाइवायाओ वेरमणं ॥ १॥ (सूत्र०३) ॥१४४॥ अयं चात्मप्रतिपत्य) दण्डनिक्षेपः सामान्यविशेषरूप इति, सामान्येनोक्तलक्षण एव, स तु विशेषतः पञ्चमहाव्रतरूपतयाऽप्यनीकर्तव्य इति महाव्रतान्याह-'पढमे भंते' इत्यादि, सूत्रक्रमप्रामाण्यात् प्राणातिपातविरमणं प्रधर्म तस्मिन, भदन्तेति गुरोरामन्नणं, 'महाव्रत इति महच तदूतं च महावतं, महत्त्वं चास्य || श्रावकसंबन्ध्यणुव्रतापेक्षयेति । अत्रान्तरे सप्तचत्वारिंशदधिकप्रत्याख्यानभङ्गकशताधिकारः, तत्रेयं गाथाKI'सीयालं भंगसय पचक्खाणंमि जस्स उवलद्धं । सो पच्चखाणकुसलो सेसा सब्वे अकुसला उ ॥१॥ एनां चासंमोहार्थमुपरिष्टाव्याख्यास्यामः । तस्मिन् महावते 'प्राणातिपाताद्विरमणमिति प्राणा-इन्द्रियादयः तेषामितिपात: प्राणातिपात:-जीवस्य महादुःखोत्पादनं, न तु जीवातिपात एव, तस्मात्-प्राणातिपाताद्विरमणं, विरमणं नाम सम्पगज्ञानश्रद्धानपूर्वकं सर्वथा निवर्तन, भगवतोक्तमिति वाक्यशेषः, यतश्चैवमत उपादेयमेतदिति विनिश्चित्य 'सर्व भदन्त ! प्राणातिपातं प्रत्याख्यामीति सर्वमिति-निरवशेष, न तु परिस्थरमेव, भदन्तेति गुर्वा मन्त्रण, प्राणातिपातमिति पूर्ववत्, प्रत्याख्यामीति प्रतिशब्दः प्रतिषेधे आङाभिमुख्ये ख्या प्रकथने, प्रतीपमभिमुखं ख्यापनं प्राणातिपातस्य करोमि प्रत्यास्यामीति, अथवा-प्रत्याचक्षे-संवृतात्मा साम्प्रतमनाग-1 ॥१४४॥ JamEachand ~ 291~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy