SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य +वृत्ति:) अध्ययनं [-], उद्देशक [-], मूलं [-], नियुक्ति: [१४], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्राक [-] दीप अनुक्रम दशवैका०किंचि पोहेत्ति पुच्छर, सा भणइ-उवलक्खेमि मणगं, तओ समएण दारगो जाओ। ताहे णिवत्तवारसाहस्स हारि-वृत्तिानियल्लगेहिं जम्हा पुच्छिज्जतीए मायाए से भणि 'मणगं'ति तम्हा मणओ से णामं कर्यति । जया सो अ-पिकाध्य IPIवरिसो जाओ ताहे सो-मातरं पुच्छइ-को मम पिआ?, सा भणह-तव पिआ पब्वइओ, ताहे सो दारो श्रीशय्य15 णासिऊणं पिउसगासं पट्टिओ। आयरिया य तं कालं चंपाए विहरंति, सोवि अ दारओ चंपयमेवागओ, म्भवकथा आयरिएण य सण्णाभूमि गएण सो दारओ दिहो, दारएण वंदिओ आयरिओ, आयरियस्स य तं वारगं पिछतस्स हो जाओ, तस्सवि दारगस्स तहेव, तओ आयरिएहिं पुच्छिय-भो दारगा! कुतो ते आगमकति ?, सो दारगो भणइ-रायगिहाओ, आयरिएण भणियं-रायगिहे तुमं कस्स पुत्तो नत्तुओ वा?, सो भणइ-सेजंभवो नाम बंभणो तस्साहं पुत्तो, सो य किर पव्वइओ, तेहिं भणियं-तुमं केण कोण आग किषित् उदरे पति पुग्छति, सा भणति-उपलक्षयामि मनाक ततः समयेन दारको आता। तदा निवृत्तद्वादशाहस्य निगः यस्मात् पृच्छधमानया मात्रा तस भणितं मनागिति तसात् मनकस्तस नाम तिमिति । यदा सोऽष्टयाँ जातखदा समातरं पृच्छति-को मे पितासा भणति-तष पिता प्राजितः, तदा सदारकाना पितृसका प्रस्थितः, आचार्याध तस्मिन् काले चम्पायां वितरन्ति, सोऽपि च चम्पानेवागवः, आचार्येण च संक्षा (बिहार) भूमि मतेन सदारको | : दार केण वन्दित आचार्य, भावार्य स च तं दारक प्रेक्षमाणसमेटो जाता. तथापि दारका तथैव, तत आचार्य पृष्ठ:-मो दारका कुतस्ते आगमनमिति,सदारको भगति-राजग्रहात. आचार्येण भनितम-राजराहे वं कस्य प्रोनसको वास भणति---ाय्यम्भवो नामबाणा तस्साई पुनः सच किल ॥११॥ प्रजितः, तैभणितः-त्वं केन कार्येण आगतोऽसि ?, - ~ 25~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy