SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [३], उद्देशक [-], मूलं [-] / गाथा ||११-१५|| नियुक्ति: [२१४...], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक जन्म -१५|| षट्सु जीवनिकायेषु पृथिव्यादिषु सामस्त्येन यताः, 'पञ्चनिग्रहणा' इति निगृह्णन्तीति निग्रहणाः कर्तरिम ल्युट् पश्चानां निग्रहणाः पश्चनिग्रहणाः, पश्चानामितीन्द्रियाणां, 'धीरा' बुद्धिमन्तः स्थिरावा, 'निर्ग्रन्थाः' साधवा, 'ऋजुदर्शिन' इति ऋजुर्मोक्षं प्रति ऋजुत्वात्संयमस्तं पश्यन्त्युपादेयतयेति ऋजुदर्शिनः-संयमप्रतिबद्धाः इति सूत्रार्थः ॥११॥तेच ऋजुदर्शिनः कालमधिकृत्य यथाशक्तयेतत्कुर्वन्ति-'आयावयंति'त्ति सूत्रम् , अस्य व्याख्या-'आतापयन्ति-ऊर्ध्वस्थानादिना आतापनां कुर्वन्ति 'ग्रीष्मेषु' उष्णकालेषु, तथा हेमन्तेषु' शीतकालेषु 'अमावृता' इति प्रावरणरहितास्तिष्ठन्ति, तथा 'वर्षासु' वर्षाकालेषु 'संलीना' इत्येकाश्रयस्था भवन्ति 'संयता' साधवः 'सुसमाहिता' ज्ञानादिषु यत्नपराः, ग्रीष्मादिषु बहुवचनं प्रतिवर्षकरणज्ञापनार्थमिति सूत्रार्थः ।। १२॥ 'परीसह सि सूत्रम् , अस्य व्याख्या-मार्गाच्यवननिर्जराथ परिषोढव्याः परीषहा:-क्षुत्पिपासादयात एव रिपवस्तत्तुल्यधर्मस्वात्परीषहरिपवस्ते दान्ता-उपशमं नीता यैस्ते परीषहरिपुदान्ताः, समासः पूर्ववत्, न प्राकृते पूर्वापरपदनियमव्यवस्था 'नाणविमलजोहाग मिति यथा, तथा 'धुतमोहा' विक्षिप्तमोहा इत्यर्थः, मोह-अज्ञानं, तथा 'जितेन्द्रियाः शब्दादिषु रागद्वेषरहिता इत्यर्थः, त एवंभूताः 'स-13 बदुःखप्रक्षयाथै शारीरमानसाशेषदुःखप्रक्षयनिमित्तं 'प्रक्रामन्ति' प्रवर्तन्ते, किंभूताः ?-'महर्षयः' साधव इति सूत्रार्थः॥ १३ ॥ इदानीमेतेषां फलमाह-दुक्कराईति सूत्रम्, अस्य व्याख्या-एवं दुष्कराणि कृत्वौद्देशिकादित्यागादीनि तथा दुःसहानि सहित्त्वाऽऽतापनादीनि केचन तन्त्र 'देवलोकेषु' सौधर्मादिषु, गच्छन्तीति ल दीप अनुक्रम [२७-३१] ~240~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy