________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [३], उद्देशक [-1, मूलं [-] / गाथा ||१-१०|| नियुक्ति: [२१४...], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
सूत्रांक
||१-१०||
दीप अनुक्रम [१७-२६]
दसवैका०म्बनं मुक्त्वाऽनाचरितं, प्राकृतशैल्या चात्रानुस्खारलोपोऽकारनकारलोपौ च द्रष्टव्यौ, तथाश्रुतिप्रामाण्या- क्षुल्लिकाहारि-पत्ति दिति १९, तथा 'तेगिच्छति, चिकित्साया भावश्चकित्स्य-व्याधिप्रतिक्रियारूपमनाचरितं २०, तथोपानही चारकथा. ॥ ११७॥
पादयोरनाचरिते, पादयोरिति साभिप्रायक, न वापत्कल्पपरिहारार्थमुपग्रहधारणेन २१, तथा 'समारम्भश्च । अनाचीसमारम्भणं च 'ज्योतिषः' अग्नेस्तदनाचरितमिति २२, दोषा अष्टापदादीनां क्षुण्णा एवेति सूत्रार्थः॥४॥ राणस्व. किंच-'सज्जायर'सूत्रम्, अस्य व्याख्या-शय्यातरपिण्डवानाचरितः, शय्या-वसतिस्तया तरति संसारमिति |शय्यातर:-साधुवसतिदाता, तत्पिण्डः २३, तथा आसन्दकपर्यो अनाचरिती, एतौ च लोकमसिद्धावेव |२४-२५, तथा गृहान्तरनिषद्या अनाचरिता, गृहमेव गृहान्तरं गृहयोर्चा अपान्तरालं तत्रोपवेशनम्, चशब्दात्पाटकादिपरिग्रहः २६, तथा गात्रस्य-कायस्योद्वर्तनानि चानाचरितानि, उद्वर्तनानि-पङ्कापनयनलक्षणानि, चशब्दावन्यसंस्कारपरिग्रहः २७, इति सूत्रार्थः ॥ ५ ॥ तथा-'गिहिणों त्ति सूत्रम्, अस्य व्याख्या-'गृ[हिणो' गृहस्थस्य 'वैयावृत्त्य' व्यावृत्तभावो-वैयावृत्य, गृहस्थं प्रत्यन्नादिसंपादनमित्यर्थः, एतदनाचरितमिति 18|२८, तथा च 'आजीववृत्तिता' जातिकुलगणकर्मशिल्पानामाजीवनम् आजीवस्तेन वृत्तिस्तद्भाव आजीवनवृत्तिता-जात्याद्याजीवनेनात्मपालनेत्यर्थः, इयं चानाचरिता २९, तथा 'तसानिर्वृतभोजित्वम् तप्तं च तद
निवृतं च-अत्रिदण्डोवृत्तं चेति विग्रहा, उदकमिति विशेषणान्यथानुपपत्त्या गम्यते, तगोजित्वं-मिश्रसचि- ॥११७॥ त्तोदकभोजित्वम् इत्यर्थः, इदं चानाचरितम् ३०, तथा 'आतुरस्मरणानि च' क्षुधाद्यातुराणां पूर्वोपभुक्तस्म
%A4%ACCHAR
T
rmbanyang
~ 237~