________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [३], उद्देशक [-], मूलं -1 / गाथा ||११...|| नियुक्ति: [२०५], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
सूत्रांक
क्षुलिकाचारकथा. आक्षेपण्याद्या धर्मकथा:
||११..||
दशवकावणेमाणो सोयारस्स संवेगमुप्पाएइ, परसरीरसंवेयणी गया, इयाणि इहलोयसंवेयणी-जहा सब्वमेयं माणुस- हारि-वृत्तिः त्तणं असारमधुवं कदलीघंभसमार्ण एरिसं कहं कहेमाणो धम्मकही सोयारस्स संबेगमुप्पाएइ, एसा इह- ॥११२॥
लोयसंवेयणी गया, इयाणि परलोयसंवेयणी जहा देवावि इस्साविसायमयकोहलोहाइएहिं दुक्खेहिं अभिभूया |किमंग पुण तिरियनारया, एयारिसं कहं कहेमाणो धम्मकही सोयारस्स संवेगमुप्पाएइ, एसा परलोयसंवेयणी गयत्ति गाथाभावार्थः । साम्प्रतं शुभकर्मोदयाशुभकर्मक्षयफलकथनतः संवेजनीरसमाह-वीर्यवेक्रियर्द्धि' तपासामोद्भवा आकाशगमनजङ्घाचारणादिवीर्यवैक्रियनिर्माणलक्षणा 'ज्ञानचरणदर्शनानां तथर्डि' तत्र ज्ञानद्धिः 'पभू णं भंते ! चोदसपुब्बी घडाओ घडसहस्सं पडाओ पडसहस्सं विउम्बित्तए ?, हंता पहू विउवित्तए' तहा-"जं अन्नाणी कम्म खवेइ यहुयाहिं वासकोडीहिं । तं णाणी तिहिं गुत्तो खवेइ ऊसासमित्तेणं ॥१॥" इत्यादि, तथा चरणद्धिः नास्त्यसाध्यं नाम चरणस्य, तद्वन्तो हि देवैरपि पूज्यन्त इ
१ वर्णवन् श्रोतुः संवेगमुत्पादयति, परशरीरसंवेजनी गता, इदानी मिहलोकसंवेजनी-यथा सर्वमेतत् मानुषमसारमनुवं कदलीस्तम्भसमानमीदशी कथा कथयन् धर्मकथी श्रोतुः संवेगमुत्पादयति, एषा इहलोकसंवेजनी बता, इदानी परलोकसंबेजनी, यथा देवा अपि या विषादमदकोषलोमादिभिःसैरभिभूता *किमा पुनः वियनारका, इंदशी कथा कथयन् धर्मकथी श्रोतुः संवेगमुत्पादयति, एषा परलोकसबैजनी गतेति. २ प्रभुर्भदन्त ! चतुर्दशपूर्वी पात् घटस
पटात् पटसहवं विकर्षितुं १, हन्त प्रभुर्विकर्षितु. ३ यदज्ञानी कर्म क्षपयति बटुकाभियपकोटीभिः । तद् ज्ञानी तिसभितः क्षपयत्युच्यासमात्रेण ॥1॥
दीप अनुक्रम [१६..]
45
॥११२॥
~ 227~