SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक ||88..|| दीप अनुक्रम [१६.. ] दशबैका ० हारि-वृत्तिः ॥ १०७ ॥ भाष्यं [ ४...] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [३], उद्देशक [-], मूलं [-] / गाथा ||११...|| निर्युक्तिः [१९१], आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः मुनि दीपरत्नसागरेण संकलित यां दक्षत्वा 'गयं, इयाणिं अणिब्बेए संचए य एकमेव उदाहरणं मम्मणवाणिओ, सोवि जहावस्सए तहा भाणियच्चो ॥ साम्प्रतं दक्षत्वं तत्सप्रसङ्गमाह - दक्षत्वं पुरुषस्य सार्थवाहसुतस्य पञ्चगमिति पश्ञ्चरूपकफलं, शतिकं - शतफलमाहुः सौन्दर्य श्रेष्ठीपुत्रस्य, बुद्धिः पुनः सहस्रवती - सहस्रफला मन्त्रिपुत्रस्य, शतसहस्राणि पुण्यानि - शतसहस्रफलानि राजपुत्रस्येति गाथाक्षरार्थः । भावार्थस्तु कथानकादवसेयः, तच्चेदम्-जहा बंभदत्तो कुमारो कुमादिषु सार्थ| रामचपुत्तो सेट्ठिपुत्तो सत्थवाहपुत्तो, एए चउरोऽवि परोप्परं उल्ला बेड़ जहा को भे केण जीवइ ?, तत्थ राय पुत्तेण भणियं अहं पुन्नेहिं जीवामि, कुमारामचपुतेण भणियं अहं बुद्धीए, सेट्ठिपुत्तेण भणियं अहं रूवस्सितणेण, सत्थवाहपुत्तो भाइ- अहं दक्खसणेण, ते भांति अन्नत्थ गंतुं विन्नाणेमो, ते गया अन्नं णयरं जत्थ ण णनंति, उजाणे आवासिया, दक्खस्स आदेसो दिन्नो, सिग्धं भत्तपरिव्वयं आणेहि, सो बीहिं गंतुं एगस्स थेरवाणिययस्स आवणे ठिओ, तस्स बहुगा कहया एंति, तद्दिवसं कोवि ऊसवो, सो ण पहुंष्पति पुत्रादि कथा १ गतं इदानीमनिर्वेदे संचये च एकमेवोदाहरणं मम्मणरमिग, सोऽपि यथावश्यके तथा भवितव्यः २ यथा ब्रह्मदत्तः कुमारः कुमारामात्यपुत्रः श्रेष्ठिपुत्रः सार्थवाहपुत्रः एते चत्वारोऽपि परस्पर मुखरन्ति यथाऽस्माकं कः केन जीवति, तत्र राजपुत्रेणोक्तं अहं पुण्यजीवामि, कुमारामात्यपुत्रेण भणितं बुद्ध्या, श्रेष्ठिपुत्रेण भणितं अहं रूपिया, सार्ववाहपुत्री भणति - अहं दक्षत्वेन से भणन्ति — अन्यत्र गत्या परीक्षामहे दे गता अन्यन्नगरं यत्र न ज्ञायन्ते, उद्याने आवासिताः, दक्षायादेशो दत्तः शीघ्रं भक्तपरिव्ययमानय स बीच गत्वा एकल स्थविरणिय आपणे स्थितः, तस्य बहवः कविका आयान्ति तद्दिवसे कोऽप्युत्सवः, स न प्रभवति For ne&Personal Use City ३ क्षुल्लिकाचारकथा० ४ अर्थकथा ~ 217~ ॥ १०७ ॥
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy