SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [-] दीप अनुक्रम [-] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य |+वृत्तिः) अध्ययनं [-], उद्देशक [-] मूलं [-], निर्युक्ति: [१०], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [४२] मूल सूत्र - [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः सरो दीणो, बिवरीओ विचित्तओ । दुब्बलो दुक्खिओ सुबह, संपत्तो दसमिं दसं ॥ १० ॥" इत्यलं विस्तरेणेति गाथार्थः ॥ इदानीं कालनिक्षेपप्रतिपादनायाह वे अ अहा उवकमे देसकालकाले य । तह य पमाणे वण्णे भावे परायं तु भावणं ॥ ११ ॥ व्याख्या- 'द्रव्य' इति वर्त्तनादिलक्षणो द्रव्यकालो वाच्यः, 'अद्वे'ति चन्द्रसूर्यादिक्रियाविशिष्टोऽर्द्धतृतीयद्वीपसमुद्रान्तद्धा कालः समयादिलक्षणो वाच्यः, तथा 'यथायुष्ककालो' देवाचायुष्कलक्षणो वाच्यः, तथा 'उपक्रमकाल:' अभिप्रेतार्थसामीप्यानयनलक्षणः सामाचार्यायुष्कभेदभिन्नो वाच्यः, तथा देशकालो वाच्यः, देशः प्रस्तावोऽवसरो विभागः पर्याय इत्यनर्थान्तरम्, ततश्चाभीष्टवस्त्ववात्यवसरः काल इत्यर्थः, तथा कालकालो वाच्यः, तत्रैकः कालशब्दः प्राग्निरूपितशब्दार्थ एव, द्वितीयस्तु सामयिकः, कालो मरणमु च्यते, मरणक्रियायाः कलनं काल इत्यर्थः चः समुचये, तथा 'प्रमाणकाल:' अद्धाकालविशेषो दिवसादिलक्षणो वाच्यः, तथा वर्णकालो वाच्यः, वर्णश्वासौ कालश्चेति, 'भावेत्ति औदधिकादिभावकालः सादिसपर्यवसा नादिभेदभिनो वाध्य इति । प्रकृतं तु 'भावेनेति भावकालेन, इह पुनर्दिवसप्रमाणकालेनाधिकारः, तत्रापि तृतीयपौरुष्या, तत्रापि यहतिक्रान्तयेति । आह-यदुक्तं- 'पगयं तु भावेणंति' तत्कथं न विरुध्यते इति १, उच्यते, क्षायोपशमिकभावकाले शय्यम्भवेन निर्व्यूढं प्रमाणकाले चोक्तलक्षण इत्यविरोधः, अथवा प्रमाण१ अखरो दोनो विपरीतो विचित्तकः । दुवैको दुःखितः खपिति संप्राप्तो दशमी दशाम् ॥ १० ॥ For ane & Personal Use City ~20~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy