________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [२], उद्देशक [-], मूलं [-1 / गाथा ||१|| नियुक्ति: [१७५], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्तिः
प्रत
श्रामण्यपूर्वकाध्य. संकल्पकक्षुलको.
सूत्रांक/
गाथांक
दशवैका गोसि काऊण पडिसयाओ णिप्फेडिओ, कम्म कार्ड ण याणेइ, अयाणतो खणसंखडीए धाणिं काउं अजिण्णेण हारि-वृत्तिःमओ, विसयविसट्टो मरिउं महिसो आयाओ,वाहिज्जइ य, सो य खंतो सामण्णपरियागं पालेऊण आउकखए
कालगओ देवेसु उववण्णो, ओहिं पउंजइ, ओहिणा आभोएऊण तं चेल्लयं तेण पुब्वणेहेणं तेसिं गोहाणं हत्थओ किणह, वेउब्धियभंडीए जोपड, वाहेइ य गरुग, तं अतरंतो वोढुं तोत्तएण विंधे भणइ-ण तरामि खंता |भिक्खं हिण्डि, एवं भूमीए सयणं लोपं काउं एवं ताणि वयणानि सवाणि उच्चारेइ जाब अविरययाए विणा न तरामि खंतत्ति, ताहे एवं भर्णतस्स तस्स महिसस्स इमं चित्तं जायं-कहिं एरिसं वकं सुअंति, ताहे ईहावुहमग्गणगवेसणं करेइ, एवं चिंतयंतस्स तस्स जाईसरणं समुप्पन्नं, देवेण ओही पउत्ता, संबुद्धो, पच्छा भत्तं पचक्खाइत्ता देवलोगं गओ। एवं पए पए विसीदन्तो संकप्पस्स वसं गच्छह, जम्हा एस दोसो तम्हा अट्ठारससीलंगसहस्साणं सारणाणिमित्तं एए अवराहपए वज्जेज । तथा चाह
१.शठः, अयोग्य इतिकृत्वा प्रतिश्रयात् निष्कासितः, कर्म कर्तुन जानाति, अजानन् क्षणसंखण्डयां प्राणि कृत्वाऽजीर्णेन मृतः, विषयविषातों मृत्वा महियो जातः, बाह्यते थ, सच पद्धः श्रामण्यपर्याय पालयित्या आयुक्षये कालगतो देवे घूत्पन्नः अवधि प्रयुपकि, अवधिना आभोगयित्वा द शुजकं तेन पूर्वस्नेहेन तेषां गोधान्दो
हखात् कोणाति, वैकिवगमया योजयति, वाहयति व गुरुकतं अवाकुवन्तं बोई तोत्रकेण वेधयित्वा भणति न शक्रोमि वृद्ध! भिक्षा हिण्डितुम् , एवं भूमी शयनं, लोचं *कर्तुम , एवं तानि बचनानि सर्वाणि उच्चारयति, याचदविरतिकया बिना न मानोमि वृद्धति, तदा एवं भणतस्वस्थ महिपस्य इदं चित्तं जातं-कृष। एतादर्श वाक्यं । [ तमिति, तदा देशापोहमार्गणगवेषणाः करोति, एवं चिन्तयतकास्य जातिस्मरणं समुत्तर्ण, देवेनावधिः प्रयुक्तः संबुदः पवाद भर्फ प्रत्यास्याव, देवलोकं गतः *एवं पदे पदे विषीदन् संकल्पस्य वर्श गच्छति, मसात् एष दोषः तस्मादष्टादशीलासहसाणा सरणनिमित्तं एतानि अपराधपदानि बजयत,
दीप
अनुक्रम
॥
९॥
~ 181~