SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति:) अध्ययनं [२], उद्देशक [-], मूलं [-1 / गाथा ||१|| नियुक्ति: [१६९], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: 9%2584 प्रत श्रामण्यपूर्वकाध्य सूत्रांक/ पदनि गाथांक II क्षेपाः दीप दशवैका० नोमाउगपि दुविहं गद्वियं च पइन्नयं च बोद्धव्वं । गहियं चउप्पयारं पइन्नग होइ[४]गविहं ॥ १६९ ॥ हारि-वृत्तिः व्याख्या-'नोमाउयपि ति नोमातृकापदमपि द्विविधम् , कथमित्याह-'ग्रथितं च प्रकीर्णकं च योद्धव्यम्' है ग्रथितं रचितं वद्धमित्यनर्थान्तरम्, अतोऽन्यत्प्रकीर्णक-प्रकीर्णककथोपयोगिज्ञानपदमित्यर्थः, ग्रथितं चतुष्पकारं गद्यादिभेदात्, प्रकीर्णकं भवत्यनेकविधम्, उक्तलक्षणवादेवेति गाथार्थः ॥ १६९ ॥ प्रथितमभिधातुकाम आह गर्ज पर्ज गेयं चुणं च चउल्विहं तु गहियपयं । तिसमुहाणं सव्वं इइ बेंति सलक्षणा करणी ।। १७० ॥ महुरं हेउनि जुलै गहियमपायं विरामसंजुत्तं । अपरिमियं चऽवसाणे कव्वं गज ति नायथ्यं ॥ १७१ ॥ पज तु होइ तिविहं सममद्धसमं च नाम विसमं च । पाएहि अक्खरेहि व एव विहिण्णू कई बेति ।। १७२ ।। तंतिसमं तालसमं वण्णसमं गहसमं लयसमं च । कव्वं तु होइ गेयं पंचविहं गीयसनाए ॥ १७३ ॥ अत्थबहुलं महत्थं हेउनिवाओवसग्गगंभीरं । बहुपायमवोच्छिन्नं गमणयसुद्धं च चुण्णपयं ।। १७४ । नोअवराहपर्य गर्व व्याख्या-गयं पयं गेयं चौर्ण च चतुर्विधमेव अथितपदम्, एभिरेव प्रकारैर्ग्रथनात्, एतच त्रिभ्यो धर्मापर्थकामेभ्यः समुत्थान-तद्विषयत्वेनोत्पत्तिरस्येति त्रिसमुत्थानं 'सर्व' निरवशेषम्, आह-एवं मोक्षसमुत्था नस्य गद्यादेरभावप्रसङ्गः, न, तस्य धर्मसमुत्थान एवान्तर्भावात्, धर्मकार्यवादेच मोक्षस्येति, लौकिकपदलक्षणमेवैतदित्यन्ये, अतस्त्रिसमुत्थानं सर्वम् , 'इई' एवं ब्रुवते 'सलक्षणा' लक्षणज्ञाः कवय इति गाथार्थः ॥१७॥ अनुक्रम A [६] D८७॥ SCARSA Jantacananा ~ 177~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy