SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक / गाथांक |||| दीप अनुक्रम [?] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य |+वृत्तिः) अध्ययनं [१], उद्देशक [-] मूलं [-] / गाथा ||१॥ निर्युक्ति: [८४], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४२], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः मितिकृत्वा तथाधिकारानुवृत्तेश्च तद्वस्तूपन्यासस्तथा तदन्यवस्तू पन्यासः तथा प्रतिनिभोपन्यासः तथा हेतूपन्यासश्च । तत्रैतेषु भेदेषु भवन्ति 'अमूनि' वक्ष्यमाणान्युदाहरणानीति गाधार्थः ॥ भावार्थस्तु प्रतिभेदं खयमेव वक्ष्यति नियुक्तिकारः । तत्रायभेव्याचिख्यासयाऽऽह तब्बत्यंमि पुरिसो सवं भमिण साहइ अपुवं । अस्या व्याख्या- 'तद्वस्तुके' तद्वस्तूपन्यास इत्यर्थः, पुरि शयनात्पुरुषः 'सर्व भ्रान्त्वा सर्वमाहिण्ड्य किम् ? - कथयति अपूर्वम्, वर्त्तमाननिर्देशः पूर्ववदिति गाथादलार्थः ॥ भावार्थः कथानकादवसेयः तचेदम्- एगम्मि देवकुले कप्पडिया मिलिया भांति केण मे भ्रमन्तेहिं किंचि अच्छेरियं दिहं ?, तत्थ एगो कप्पडिगो भइमए दिइंति, जइ पुण एत्थ समणोवासओ नत्थि तो साहेमि, तओ सेसेहिं भणियं णत्थित्थ समणोवासओ, | पच्छा सो भाइ-मए हिंडतेणं पुग्ववेतालीए समुदस्स तडे रुक्खो महइमहंतो दिट्ठो, तस्सेगा साहा समुद्दे पइडिया, एगा य थले, तत्थ आणि पत्ताणि जले पडंति ताणि जलचराणि सत्ताणि हवंति, जाणि थले ताणि थलचराणि हवंति, ते कप्पडिया, अपांति - अहो अच्छेरयं देवेण भट्टारएण णिम्मियंति, तत्थेगो सावगो १ एकस्मिन् देवकुले कार्यटिका मिलिता भणन्ति—केनचित् भवतां भ्रमता किचिदाश्रये दृष्टं तत्रैकः कार्यदिको भणति मया दृष्टमिति यदि पुनरत्र श्रमणोपासको नास्ति तदा कथयामि ततः शेणितं नास्त्यत्र श्रमणोपासकः, पञ्चात्स भगति मया हिण्टमानेन पूर्ववैवाहिका समुद्रस्य तटे वृक्षोऽतिगुरुको दृष्टः, तस्यैका शाखा समुदे प्रतिष्ठिता एकाच स्थळे, तंत्र यानि पत्राणि जले पतन्ति तानि जलबराः सत्त्वा भवन्ति, यानि स्थले तानि स्वचरा भवन्ति, के काठिका पति अझे आव देवेन महारकेन निर्मितमिति, तत्रैकः श्रयकः (१) पूर्वकूलं पि. प. Ja Education lemational For ane & Personal Use City ~ 112~ www.brary.di
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy