________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१], उद्देशक [-1, मूलं [-1 / गाथा ||१|| नियुक्ति: [८२], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
सूत्रांक/
गाथांक
दीप अनुक्रम
दशवैका भवभएण मण्णेसि । अविणीयसिक्खगाण उ जयणाइ जहोचिों कुज्जा ॥१॥ द्रव्यानुयोगे तु गोपेन्द्रवाहारि-वृत्तिःचकोऽपि च यथा परपक्षं निवर्त्तयतीत्यर्थः । सो य किर तच्चण्णिओ आसि, विणा (ण्णा) सणणिमित्तं पव्व-| | पिका ॥५ ॥
आइओ, पच्छा भावो जाओ, महावादी जात इत्यर्थः । सूचकमिदम् , अत्र च-देवट्टियस्स पज्जवणयट्ठिय- तद्दोषे प्रहमेयं तु होइ पडिलोमं । मुहदुक्खाइअभावं इयरेणियरस्स चोइज्जा ॥१॥ अण्णे उ दुट्ठवादिम्मि, किंचितिलोमो० *बूया उ किल पडिकूलं । दोरासिपइपणाए तिपिण जहा पुच्छ पडिसेहो ॥२॥ उदाहरणदोषता त्वस्य प्रथ
मपक्षे साध्यार्थासिहे., द्वितीयपक्षे तु शास्त्रविरुद्धभाषणादेव भावनीयेति गाथार्थः ॥ गतं प्रतिलोमद्वारम् , इदानीमात्मोपन्यासद्वारं विवृण्वन्नाह
अत्तउवन्नासंमि य तलागभेयंमि पिंगलो थवई । व्याख्या-आत्मन एवोपन्यासो-निवेदनं यसिंस्तदात्मोपन्यासं तत्र च तडागभेदे पिङ्गलस्थपतिः उदाहरणमित्यक्षरार्थः ॥ भावार्थः कथानकगम्या, तच्चेदम्-इह एगस्स रपणो तलागं सब्बरजस्स सारभूअं, तं च
१ भवभयेना (जननम) म्येषाम् । अविनीतशिक्षकाणां तु यतनया यथोचितं कुर्यात् ॥ १॥२सब किक बीब मासीव, विनापान( विज्ञान )निमित्तं नजितः, 'पञ्चाद्भावो जातः. ३ च्यार्थिकस्य पर्यायनार्थिक (क्वनम् ) एतत्तु भवति प्रतिकूलम् । सुखदुःखाद्यभावमितरस्वेतरेण (रः) चोदयेत् ॥१॥ M अन्ये तु दुष्यादिनि किविद्वान्तु किल प्रतिकूलम् । द्विराशिप्रतिज्ञायां, यो यथा पृच्छा प्रतिषेधः ॥२॥ ५ एकस्य राजवटाकः सवैराज्यस्य सारभूतः, सप
[१]
JanElicational
~ 109~