________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१], उद्देशक [-1, मूलं [-1 / गाथा ||१|| नियुक्ति: [७४], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
सूत्रांक/
MAHAR AS
गाथांक
दीप अनुक्रम
कदेशस्यैवोपयोगित्वात्तेनैव चोपसंहारात, तथा च अप्रमादवद्भिः साधूनां कणुकापनयनादि कर्त्तव्यमिति विहायानुशास्त्योपसंहारमाह, वैयावृत्त्यादिष्वपि देशेनैवोपसंहारः, गुणान्तररहितस्य भरतादेनिश्चयेन तद
करणादिति भावनीयमिति, एवं तावल्लौकिकं चरणकरणानुयोगं चाधिकृत्योक्तं तद्देशद्वारे अनुशास्तिद्वारम् , है अधुना द्रव्यानुयोगमधिकृत्य दर्शयति| जेसिपि अस्थि आया वत्तव्वा तेऽवि अम्हवि स अस्थि । किंतु अकत्ता न भवइ बेययइ जेण सुहृदुक्खं ॥ ७५ ॥ I व्याख्या-येषामपि द्रब्यास्तिकादिनयमतावलम्बिनां तत्रान्तरीयाणां किम् ?-'अस्ति' विद्यते 'आत्मा'X जीवः वक्तव्याः 'तेऽपि तत्रान्तरीयाः, साध्वेतत् अस्माकमप्यस्ति सा, सदभावे सर्वक्रियावैफल्यात्, किन्तु "अकर्त्ता न भवति' सुकृतदुष्कृतानां कर्मणामकर्ता न भवति-अनिष्पादको न भवति, किन्तु ? कर्त्तव, अत्रैवोपपत्तिमाह-वेदयते अनुभवति 'येन'कारणेन, किम्?-'सुखदुःखं' सुकृतदुष्कृतकर्मफलमिति भावः॥ न चाकर्तुरात्मनस्तदनुभावो युज्यते, अतिप्रसङ्गात्, मुक्तानामपि सांसारिकसुखदुःखवेदनाऽऽपत्तेः, अकतत्वाविशेषात्, प्रकृत्यादिवियोगस्याप्यनाधेयातिशयमेकान्तेनाकारमात्मानं प्रत्यकिश्चित्करत्वादू, अलं विस्तरेणेति गाथार्थः । उदाहरणदेशता त्वत्राप्युदाहृतस्यैकदेशेनैवोपसंहारात् तत्रैव चासंप्रतिपत्ती समर्थनाय निदर्शनाभिधानादिति । गतमनुशास्तितदेशद्वारम्, अधुनोपालम्भद्वारविवक्षयाऽऽह
१ वैयावृत्त्याकरणात् वि. प्र.
ॐॐॐॐॐॐॐ
-55-5
~ 100~