SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ||३३|| दीप अनुक्रम [७०] श्रीओषनियुक्तिः द्रोणीया वृत्तिः ॥ ३२ ॥ “ओघनिर्युक्ति”- मूलसूत्र - २/१ (मूलं + निर्युक्तिः +वृत्तिः) → मूलं [ ७०] मुनि दीपरत्नसागरेण संकलित ८० “निर्युक्तिः [३३] + भाष्यं [३३] + प्रक्षेपं [३...]" आगमसूत्र [४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः एणं गम्मति, सपञ्चवायं पाहाणजलं होज्जा नवा होजा ताहे मधुसित्थजलेण गम्भइ, तत्थऽवि एसेव भेदो, तस्सासइ बालुआजलेण गम्मइ, तस्सवि एए चेव भेआ, कद्दमजलेऽवि एवमेव अकंतमणकंतसपञ्चवाएयरा, सवत्थ निप्पच्चवाएण गम्मइ । तथाहि एकैकस्मिंश्चतुर्विधे जले चतुर्भङ्गी, सा चेयम्-तत्थ ताव पाहाणजलं अतं अपञ्चवायं पढभो भंगो, एवमादि ४, एवं महुसित्थंपि ४ वालुयाजलंपि ४ कद्दमजलंपि ४ । अथ सङ्घट्टादिजललक्षणप्रणिनीपया भाष्यकृदाह--- जंघा संघो नाभी लेवो परेण लेवुवरिं । एगो जले चलेगो निप्पगले तीरमुस्सग्गो ॥ ३४ ॥ ( भा० ) जङ्घार्द्धमात्रप्रमाणं जलं सङ्घ उच्यते, नाभिप्रमाणं जलं लेप उच्यते, परेण नाभेर्जलं यत्तत्लेपोपरि उच्यते, इदानीं जङ्घार्द्धप्रमाणं जलमुत्तरतो यो विधिः स उच्यते - एकः पादो जले कर्त्तव्योऽन्यः स्थले- आकाशे, अथ तीरप्राप्तस्य विधिमाह - 'निष्प| गले त्ति एकः पादो जले द्वितीयश्च आकाशे निष्प्रगलन्नास्ते तत आश्यानः स्थले क्रियते पुनर्द्वितीयमपि पादं निष्प्रगलं | कृत्वा ततस्तीरे कायोत्सर्ग करोति ॥ अथ तज्जलं नाभिप्रमाणादि भवति निर्भयं च ततः का सामाचारीत्याहनिभएमारित्थी तु मग्गओ चोलपट्टमुस्सारे । सभए अत्थग्धे वा ओइण्णेसुं घणं पहुं ॥ ३४ ॥ निर्भये जले सत्यहरणशीलत्वात् न्यालादिरहितत्वाच्च अगाराणां स्त्रीणां च मार्गतः पृष्ठतो गच्छति, गच्छता च किं कर्त्तव्यं ?, चोलपट्टक उपर्युत्सारणीयः । सभये तु तस्मिन् अत्थग्धे वा 'उत्तिण्णेसु' अवतीर्णेषु कियत्स्वपि गृहिषु मध्येस्थितः प्रयाति 'घणं पट्ट'न्ति चोलपट्टकं च 'घनं' निविडं करोति यथा तोयेन नापश्यित इति । दगतीरे ता चिट्टे निप्पगलो जाब चोलपट्टो उ । सभए पलंबमाणं गच्छ कारण अफ़संतो ॥ ३५ ॥ For Parts Only ~67~ विहारे माशुद्धिः नि. ३३ भा. ३४ नि. ३४-३५ ॥ ३२ ॥ you
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy