________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१] .→ “नियुक्ति: [-] + भाष्यं [-] + प्रक्षेपं [१-३] . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्तिः
%AK
%
प्रत गाथांक नि/भा/प्र ||१||
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
॥१
॥
त्यनुगमस्वाभ्यां द्वाभ्यां द्वारगाथाभ्यामनुगन्तव्यः-"उद्देसे निइसे य" इत्यादि । अस्य च द्वारगाथाद्वयस्य समुदाया- प्रस्तावना र्थोऽभिहितः, अधुनाऽवयवार्थोऽनुवर्तते, तत्रापि कालद्वारावयवार्थः, तत्प्रतिपादनार्थं चेदं प्रतिद्वारगाथासूत्रमुपन्यस्तम्“देवे अद्ध अहाउय उवकम" इत्यादि, अस्यापि समुदायाथों व्याख्यातः, साम्प्रतमवयवार्थः, तत्राप्युपक्रमकालाभिधा-3 नार्थमिदं गाथासूत्रमाह-दुपिहोवकमकालो सामायारी अहाउयं चेव । सामायारी तिबिहा ओहे दसहा पयविभागे । ॥१॥" तत्रोपक्रम इति कः शब्दार्थः?, उपक्रमणं उपक्रमः, उपशब्दः सामीप्ये 'क्रमु पादविक्षेपे' उपेति सामीप्येन क्रमणं । उपक्रमः-दूरस्थस्य समीपापादनमित्यर्थः, तत्रोपक्रमो द्विधा-सामाचार्युपक्रमकालः यथायुष्कोपक्रमकालश्च, तत्र सामाचार्युपक्रमकालत्रिविधा-ओघसामाचार्युपक्रमकालः दशधासामाचार्युपक्रमकालः पदविभागसामाचार्युपक्रमकालश्च, तत्रौघसामाचारी-ओपनियुक्तिः, दशधासामाचारी 'इच्छामिच्छेत्यादि, पदविभागसामाचारी कल्पव्यवहारः। तत्रीर्घसामा|चारी पदविभागसामाचारी च नवमपूर्वान्तवर्ति यत् तृतीयं सामाचारीवस्त्वस्ति तत्रापि विंशतितमात्माभृतात् साध्वनुनहार्थं भद्रबाहुस्वामिना नियूंढा, दशधासामाचारी पुनरुत्तराध्ययनेभ्यो निर्मूढा 'इच्छामिच्छे स्यादिका, तत्रैतदुपक्रमणविंशतिवर्षपर्यायस्य दृष्टिवादो दीयते नारतः, इयं तु प्रथमदिवस एव दीयते, प्रभूतदिवसलभ्या सती स्वल्पदिवसलभ्या |
दीप अनुक्रम [१-3]
*%2595%25E5
2
॥
१
॥
निग्गमे सेत्तकाल पुरिसे य । कारण पचय रुपमण नए समोयारणाऽणुमए ॥१॥ िकहविहं कस्स काहिं केस कहं केचिरं हवा कालं । कद संतर कामविरहि भवागरिस फासण निरुती ॥२॥ (आव० पत्रे १०४ गाधे १४०-101) आव० नि० पन्ने २५७ गाथा ६६०)
Murary on
अत्र त्रय: प्रक्षेप-गाथा: वर्तते, एका गाथा अत्र दृश्यते, शेषे द्वे गाथे मया पूज्यपाद सागरानन्दसूरिजी संपादित “आगममंजुषा"या: उद्धरितं. ते द्वे . गाथे मत्संपादित "आगमसुत्ताणि-मूलं" एवं "आगमसुत्ताणि-सटीक" पुस्तक-द्वये मुद्रितं वर्तते ।
~5~