SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४९] → “नियुक्ति: [१३] + भाष्यं [३२...] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-[२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||१३|| * केनचिदौपग्रहिकेन कार्यासिकेन और्णिकेन वा चीरेण, शेष प्राग्वत् , पश्चात्तं गोपयति । अथवा 'इतरेण विलंबणालोय'ति प्राक् तावदेकाकिनो विधिरक्तः, यदा तु इतरेण-इतरशब्देन सार्थो गृह्यते, तेनेतरेण-सार्थेन सह प्रबजता स्थाण्डिल्याचास्था-12 xण्डिल्य संकामता किंकर्तव्य सार्थपुरतः? इत्याह-विलम्बने ति विलम्बना कार्या, मन्दगतिना सता स्थण्डिलस्थेन तावत्प्रतिपाल-18 नीय, कियन्तं कालं प्रतिपालनीय यावदालोकन-दर्शनं तस्य सार्थस्य, अदर्शनीभूते तुप्साटान्तरिते सार्थे पादयोः प्रमार्जनं कृत्वा बजतीत्ययं विधिः । उक्तो गाथाऽक्षरार्थः, इदानीमष्टभङ्गिका प्ररूप्यते, सा चेयम्-चलो बक्खित्तो अणुवउत्तो य सागारिओ, एत्थ पमजणं, तस्यानुपयुक्तत्वादप्रमार्जनेऽसामाचारीप्रसङ्गात् १, चलवक्खित्तु उवउत्तु एत्थ नस्थि पमजणं सागारियत्तणओ| २, च० अव० अणु एत्थवि पमजणं ३, चल० अव० उव० एत्थवि णत्थि पमजणं ४, अच० व० अणु० एत्थ पमजणं ५, अच०व० उ० णत्थि पमजणं ६, अच० अव० अणु० अस्थि पमजणं ७, अच० अव० उ० एत्थ नत्थि पमजणं ८। तस्थ पढमभंगे नियमेण पमजणा, सत्तसु भयणा ॥ एतदुक्तं भवति-केषुचित्प्रमाजनं केषुचिदप्रमार्जना, स्थापना त्वियम् स इदानीं साधुार्गमजानानः पृच्छति, तत्र को विधिरित्याहचलो ज्याक्षिप्तोऽनुपयुक्तम सागारिकः, अत्र प्रमार्जनं । चलो ब्याक्षिप्त उपयुक्ता, अत्र मास्ति प्रभार्जन, सागारिकत्वात् २, पलोवाक्षिप्तोऽनुपयुक्तः अत्रापि प्रमार्जनं ३, चलोडम्याक्षिप्त उपयुक्तः, अत्रापि नाति प्रमार्जन , अचलो प्याक्षिप्तोऽनुपयुक्तः, अत्र प्रमार्जनं १, भचलो ब्याक्षिप्त उपयुक्तः, नास्ति, |ममार्जनं १, अचलोभ्याक्षिप्तोऽनुपयुक्तः, भस्ति प्रमार्जनं ७, अचलोऽम्पाक्षिप्त उपयुक्तः, अन्न नास्ति प्रमानं बातन्त्र प्रथमभको नियमेन प्रमार्जन सप्तसु भजना। दीप अनुक्रम [४९]] 9-2-5 ~50~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy