SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४६] .. "नियुक्ति: [१०] + भाष्यं [३२...] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||१०|| सन्दिष्टः प्राग पश्चादनुज्ञातो वेति ततो गच्छति, कथम् !-ससहायः, कियन्तं कालं यावत्ससहायो व्रजति - यावत्प्रभात' जातसूर्योदय इत्यर्थः, ससहायश्च प्रभातं यावद्बजति श्वापदादिभयात् , एवमसौ साधुव्रजन ग्रामसमीपं प्राप्तः सन् किं करोतीत्याह-उपयोगं करोति, किंविषयम् -उभयविषयं, मूत्रपुरीषपरित्याग इत्यर्थः, कस्मादेवं चेत् ग्रामसन्निधान एव | * स्थण्डिलसद्भावाद् गवादिसंस्थानात् ॥ अथ रात्री गच्छतः कैश्चिदपायः संभाव्येत ततः प्रभातं यावत्स्थातव्यं, तथा चाह हिमतेणसावयभया दारा पिहिया पहं अयाणतो। अच्छइ जाव पभायं वासियभत्तं च से वसभा ॥११॥ हिम-शीतं स्तेनाः-चौराः श्वापदानि-सिंहादीनि, एतद्भयात्प्रभातं यावदास्ते, यदि पुरस्थ द्वाराणि पिहितानि ग्रामस्य फलहकं पधानं वाऽजानं स्तिष्ठति यावत्प्रभातमिति । एवं च प्रभातं यावस्थिते गन्तरि 'वासिकभकं' दोषानं 'से' तस्य 'वसभा' गीतार्था आनयन्ति । अथ केभ्यस्तदानीयते - ठवणकुल संखडीए अणहिंडते सिणेह पयवज्ज । भत्तहिअस्स गमणं अपरिणए गाउयं वहह ॥१२॥ स्थापनाकुलेभ्यः तथा 'संखडीए' ति सामयिकी भाषा भोजनप्रकरणार्थे तस्य वा, के पुनस्तदानयन्त्यत आह-'अणहिंडते' ये भिक्षा न पर्यटितवन्तः, कस्मात्पुनस्ते भक्तमानयन्ति !, उच्यते, तेषामहिण्डकानां गृहस्था गौरवेण प्रयच्छन्ति, कीदृशं पुनस्तैर्भकमानयनीयम् -'सिणेहपयवर्जति स्नेहेन-घृतादिना पयसा-क्षीरेण(वर्जित)भक्तं गृहन्ति, न तैलं ग्राह्यम दीप अनुक्रम [४६] dastirary.com ~ 48~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy