SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ||39|| दीप अनुक्रम [४२] Education “ओघनिर्युक्ति”- मूलसूत्र - २/१ (मूलं + निर्युक्तिः +वृत्तिः) मूलं [४२] ● → मुनि दीपरत्नसागरेण संकलित "निर्युक्तिः [७] + भाष्यं [३१] + प्रक्षेपं [ ३... ] " ८० आगमसूत्र - [४१/१], मूल सूत्र -[२/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः | चार्याः खल्वपूर्वी सामाचारी प्ररूपयेयुः, अपूर्व चार्थपदं तत्रस्थांश्च तानामन्त्रयन्त्यसौ-भो भिक्षवः ! अमुकं मे गमनकार्यमुपस्थितं, तत्र-गच्छे को णु सबैseऽणुग्गहो कारणाणि दीचिंता । अओ एत्थ समत्यो अणुग्गहो उभयकिकम्मं ॥ ३२ ॥ ( भा० ) कतमः साधुस्तत्र च गमनक्षमः १, तत्राचार्यवाक् श्रवणानन्तरं सर्वेऽपि साधव एवं ब्रुवन्ति-अहं गच्छाम्यहं गच्छामीत्यनुग्रहोऽयमस्माकं । तत्राचार्यो वैयावृत्त्यकरयोगवाहिदुर्बलादीनि कारणानि ' दीपयित्वा' स्वयं प्रदश्येदं भणति-अमु कोऽत्र कार्ये 'समर्थ' क्षमः, ततश्च योऽसावाचार्येणोक्तः अयं क्षम इति स भणति अनुग्रहो मेऽयं, ततः को विधिः १, ततः स जिगमिषुः साधुराचार्यस्य चैत्यसाधुवन्दनां करोति, यदि पर्यायेण लघुस्ततः शेषाणामपि चैत्यसाधूनां वन्दनां करोति, अथवाऽसौ गन्ता साधू नाधिकस्ततस्ते साधवस्तस्य चैत्यसाधुवन्दनां विदधाति एतदुभयकृतिकर्म-वन्दनं । ततः स गन्ता साधुः किं करोति जिगमिषुः सन् : 'विहारविधिः' तस्य भाष्यकृत् वर्णनं पोरिसिकरणं अह्वावि अकरणं दोचऽपुच्छणे दोसा । सरण सुय साहु सन्ती अंतो यहि अन्नभावेणं ॥ ८ ॥ सौ सूर्योद्गमे यास्यति ततः प्रादोषिकां सूत्रपौरुषीं करोति, अथवा रात्रिशेषे यास्यति प्रयोजनवशात् ततः सूत्रपौरुषीमकृत्वैव स्वपिति, एतत्पौरुषीकरणमकरणं चेति । पुनरपि च तेन गच्छताऽऽचार्यः प्रच्छनीयः प्रत्यूषसि - यास्याम्यह For Penal Use Only ~46~ rary org
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy