________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१०९३] → “नियुक्ति: [७३९] + भाष्यं [३२२...] + प्रक्षेपं [३०...]" मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||७३९||
दुष्टाश्च ते पशवश्च श्वानुश्च श्वापदाश्च तेषां संरक्षणार्थ यष्टिगुह्यते, तथा 'चिक्खलः' सकर्दमः प्रदेश तथा विषमेष रक्षणार्थ, तथोदकमध्येषु च रक्षणार्थं यष्टिग्रहणं क्रियते, तथा तपसः संयमस्य च साधिका यष्टिभणितेति । कथं तपःसंयमसाधिका ? इत्यत आह
मोक्खवा नाणाई तणू तयट्ठा तयडिया लट्ठी। दिहो जहोवयारो कारणतकारणेसुतहा ॥ ७४०॥ | मोक्षार्थ ज्ञानादीनि इष्यन्ते, ज्ञानादीनां चार्थाय तनुः-शरीरमिष्यते, तदर्था च यष्टिः शरीरार्धेत्यर्थः शरीरं यतः यध्यायपकरणेन प्रतिपाल्यते, अत्र च कारणतत्कारणेखूपचारो दृष्टो यथा घृतं वर्षति अन्तरिक्षमिति, एवं मोक्षस्य ज्ञानादीनि कारणानि ज्ञानादीनां च तनुः कारणं शरीरस्य च यष्टिरिति । किञ्च-न केवलं ज्ञानादीनां यष्टिरुपकरणं वर्तते, अन्यदपि यज्ज्ञानादीनामुपकरोति तदेवोपकरणमुच्यते, एतदेवाह
जं जुज्जइ उबकरणे उवगरणं तं सि होइ उवगरणं । अतिरेगं अहिगरणं अजतो अजयं परिहरतो ॥ ७४१॥ __यदुपकरणं पात्रकादि उपकारे ज्ञानादीनामुपयुज्यते तदेवोपकरणं 'से' तस्य साधोर्भवति, यत्पुनरतिरेक-ज्ञानादीनामुपकारे न भवति तत्सर्वमधिकरणं भवति, किंविशिष्टस्य सतः ?-'अयतः' अयत्नवान् 'अयत' अयतनया 'परिहरन्
प्रतिसेवमानस्तदुपकरणं भवतीति, 'परिहरंतो'त्ति इयं सामयिकी परिभाषा प्रतिसेवनार्थे वर्त्तत इति । किनका जग्गमउप्पायणासुज, एसणादोसवजियं । उवहिं धारए भिक्खू, पगासपडिलेहणं ॥ ७४२॥
उग्गमउप्पायणासुद्ध, एसणादोसवज्जियं । उवहिं धारए भिक्खू, जोगाणं साहणवया ॥ ७४३ ॥
दीप अनुक्रम [१०९३]
~440~