SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ||२९|| दीप अनुक्रम [४०] श्री ओोषनिर्युक्तिः द्रोणीया वृत्तिः ॥ २० ॥ “ओघनिर्युक्ति”- मूलसूत्र - २/१ (मूलं + निर्युक्तिः +वृत्तिः) मूलं [४०] ● → मुनि दीपरत्नसागरेण संकलित ८० "निर्युक्तिः [७] + भाष्यं [ २९ ] + प्रक्षेपं [ ३... ] " आगमसूत्र - [४१/१], मूल सूत्र -[२/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः एगागी होजा ॥ इदानीं गाथार्थ:-'फिडितः' प्रभ्रष्टः, गच्छतामेव सर्वेषां पथिद्वयप्रदर्शनात्संजातमोहोऽन्येनैव पथा प्रयात. स्तत एकाकी भवति । 'परिरएणं वा' परिरयो- गिर्यादेः परिहरणं तेन वा एकाकी कश्चिदसहिष्णुर्मन्दगतिर्वा कश्चित्साधुः यावन्न मिलति तावदेकाकी भवति । उक्तं फिडितद्वारम्, इदानीं ग्लानद्वारमुच्यते सोऊणं व गिलाणं ओसहकले असई एगो ॥ २९ ॥ ( भा० ) गिलाणनिमित्तेण एगागी हुज्जा, तस्स ओसहं था आणियवं । असइ संघाडयस्स ताहे एगागी वचिज्जा, अहवा गिलाणो सुओ ताहे सवेहिं गंतवं । अहप्पणो आयरिआ थेरा ताहे तेसिं पासे अच्छियवं, ताहे संघाडयस्स असइ एगागी वश्चिज्जा । इदानीमक्षरगमनिका श्रुत्वाऽन्यत्र ग्लानं सङ्घाटकाभावे एकाकी व्रजति, यदिवा स्वगच्छ एव ग्लानः कश्चित्, तदर्थमौषधादीनामानयनार्थं व्रजत्येकाकी द्वितीयाभावे सति ॥ उक्तं ग्लानद्वारम् इदानीमतिशयिद्वारम् - अइसेसिओ सेहं असई एगाणिअं पठावेजा । कोई अतिसयसंपण्णो सो जाणइ, जहा एयस्स सेहस्स सयणिज्जा आगया, ताहे सो भणति एवं सेहं अवणेह, जइ न १ देकाकी भवेत् । २ महाननिमित्तेन एकाकी भवेद, तस्थौषधं या आत असति संघाटकस्य सदैकाकी प्रजेद, अथवा खानः तदा सधैतवं अथात्मन आचार्याः स्थविरासदा तेषां पार्थे स्थातव्यं तदा संघाटकस्यासति एकाकी प्रजेत् । ३ कक्षित् अतिशयसंपन जानाति सः यथैतस्य शक्षक वजना आगताः, तदा स भगति एनं शैक्षमपनयत, न यद्यपनयत + एगामिभोऽवि गच्छे प्र० पयडेजा ( वृ० ) । For Parts Only ~ 43~ एकाकित्वे कारणानि भा. २८ २९-३० ॥ २० ॥ Agry
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy