________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||२९||
दीप
अनुक्रम
[४०]
श्री ओोषनिर्युक्तिः द्रोणीया वृत्तिः
॥ २० ॥
“ओघनिर्युक्ति”- मूलसूत्र - २/१ (मूलं + निर्युक्तिः +वृत्तिः)
मूलं [४०] ● →
मुनि दीपरत्नसागरेण संकलित
८०
"निर्युक्तिः [७] + भाष्यं [ २९ ] + प्रक्षेपं [ ३... ] " आगमसूत्र - [४१/१], मूल सूत्र -[२/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
एगागी होजा ॥ इदानीं गाथार्थ:-'फिडितः' प्रभ्रष्टः, गच्छतामेव सर्वेषां पथिद्वयप्रदर्शनात्संजातमोहोऽन्येनैव पथा प्रयात. स्तत एकाकी भवति । 'परिरएणं वा' परिरयो- गिर्यादेः परिहरणं तेन वा एकाकी कश्चिदसहिष्णुर्मन्दगतिर्वा कश्चित्साधुः यावन्न मिलति तावदेकाकी भवति । उक्तं फिडितद्वारम्, इदानीं ग्लानद्वारमुच्यते
सोऊणं व गिलाणं ओसहकले असई एगो ॥ २९ ॥ ( भा० )
गिलाणनिमित्तेण एगागी हुज्जा, तस्स ओसहं था आणियवं । असइ संघाडयस्स ताहे एगागी वचिज्जा, अहवा गिलाणो सुओ ताहे सवेहिं गंतवं । अहप्पणो आयरिआ थेरा ताहे तेसिं पासे अच्छियवं, ताहे संघाडयस्स असइ एगागी वश्चिज्जा । इदानीमक्षरगमनिका श्रुत्वाऽन्यत्र ग्लानं सङ्घाटकाभावे एकाकी व्रजति, यदिवा स्वगच्छ एव ग्लानः कश्चित्, तदर्थमौषधादीनामानयनार्थं व्रजत्येकाकी द्वितीयाभावे सति ॥ उक्तं ग्लानद्वारम् इदानीमतिशयिद्वारम् -
अइसेसिओ सेहं असई एगाणिअं पठावेजा ।
कोई अतिसयसंपण्णो सो जाणइ, जहा एयस्स सेहस्स सयणिज्जा आगया, ताहे सो भणति एवं सेहं अवणेह, जइ न
१ देकाकी भवेत् । २ महाननिमित्तेन एकाकी भवेद, तस्थौषधं या आत असति संघाटकस्य सदैकाकी प्रजेद, अथवा खानः तदा सधैतवं अथात्मन आचार्याः स्थविरासदा तेषां पार्थे स्थातव्यं तदा संघाटकस्यासति एकाकी प्रजेत् । ३ कक्षित् अतिशयसंपन जानाति सः यथैतस्य शक्षक वजना आगताः, तदा स भगति एनं शैक्षमपनयत, न यद्यपनयत + एगामिभोऽवि गच्छे प्र० पयडेजा ( वृ० ) ।
For Parts Only
~ 43~
एकाकित्वे कारणानि
भा. २८
२९-३०
॥ २० ॥
Agry