SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ||७२६|| दीप अनुक्रम [१०८० ] मूलं [१०८२] • मुनि दीपरत्नसागरेण संकलित “ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) "निर्युक्तिः [७२८] + भाष्यं [ ३२२... ] + प्रक्षेपं [३०...]" ८० आगमसूत्र [४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः जत्थ नहरणाई छुम्भति, तथा 'चर्मच्छेदः' वर्द्धपट्टिका, यदिवा 'धर्मच्छेदनकं' पिप्पलकादि, तथा 'पट्टे'त्ति योगपट्टकः चिलिमिली चेति एतानि धर्मादीनि गुरोरौपग्रहिकोऽवधिर्भवतीति । जं चण्ण एवमादी तवसंजमसाहगं जइजणस्स । ओहाइरेगगहियं ओवग्गहियं वियाणाहि ॥ ७२९ ॥ यच्चान्यद्वस्तु एवमादि उपानहादि, तपः संयमयोः साधकं यतिजनस्य ओघोपधेरतिरिक्तं गृहीतमौपग्रहिकं तद्विजानीहि । इदानीं यदुक्तं 'यष्यादि औपग्रहिकं भवति साधूनां' तत्स्वरूपं प्रतिपादयन्नाह लही आपपमाणा विलहि चडरंगुलेण परिहीणा । दंडो बाहुपमाणो विदंडओ कक्खमेत्तो उ ॥ ७३० ॥ यष्टिरात्मप्रमाणा, वियष्टिरात्मप्रमाणाच्चतुर्भिरङ्गलैर्म्यूना भवति, दण्डको 'बाहुप्रमाण:' स्कन्धप्रमाणः, विदण्डकः कक्षाप्रमाणोऽन्या नालिका भवति आत्मप्रमाणाच्चतुर्भिरङ्गलैरतिरिक्ता, तत्थ नालियाए जलधाओ मिज्झइ, लट्ठीए जबणिया बज्झइ, विलडी कहंचि उवस्सयवारघट्टणी होइ, दंडओ रिजवद्धे घेप्पति भिक्खं भमंतेहिं विदंडओ वरिसाकाले घेण्पइ, जं सो लहुयरओ होइ कप्परस अभिंतरे कयओ निजइ जेण आउकाएण न फुसिज्जइति । इदानीं यष्टिलक्षणप्रतिपादनायाह एकपर्व पसंसंति, दुपञ्चा कलहकारिया । तिपदा लाभसंपन्ना, चउपवा मारणंतिया । ७३१ ॥ पंचपदा उ जा लट्ठी, पंथे कलह निवारणी । छचपचा य आर्यको सत्तपञ्चा अरोगिया ॥ ७३२ ॥ चउरंगुलपइडाणा, अहंगुलसमूसिया । सप्तपदा उ जा लट्ठी, मसागयनिवारिणी ॥ ७३३ ॥ Education Internationa For Par Lise On ~438~ waryra
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy