SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१०३५] → “नियुक्ति: [६८३] + भाष्यं [३२०...] + प्रक्षेपं [३०...]" मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: A प्रत गाथांक नि/भा/प्र ||६८३|| श्रीओप- यो भिक्षुश्चतुर्भिरङ्गलैन्यूनं भृतं सद् यत्पर्याप्या साधोर्भवति तदित्थंभूतं कालप्रमाणोदरप्रमाणसिद्धं पात्रक मध्यमं भवति । उपधिनिरूनियुक्तिः एतदेव' पूर्वोक्तं प्रमाणं यदा 'सविशेषतरम्' अतिरिक्ततरं भवति तदा तदनुग्रहार्थं प्रवृत्तं भवति, एतदुक्तं भवति- पणं नि. द्रोणीया ४ बृहत्तरेण पात्रकेणान्येभ्यो दानेनानुग्रह आत्मनः क्रियते, तच कान्तारे महतीमटवीमुत्तीर्यान्येभ्योऽप्यर्थं गृहीत्वा ब्रजति६७९-६८४ वृत्ति कायेन बहूनां भवति, तथा दुर्भिक्षेऽलभ्यमानायां भिक्षायां बहटित्वा बालादिभ्यो ददाति, तच्चातिमात्रे भाजने सति भवति लाभा. ३२१ ॥२१०॥ दानं, तथा रोधके कोट्टस्य जाते सति कश्चिद्भोजनं श्रद्धया दद्यात्तत्र तत् नीयते येन बहूनां भवति, एतेषु 'भजनीयं सेवनीयं तदतिमात्रं पात्रकम् । इदानीमेतदेव भाष्यकारो ब्याख्यानयनाह वेयावच्चगरो वा नंदीभाणं धरे उबग्गहियं । सो खलु तस्स विसेसो पमाणसं तु सेसाणं ॥३२१ ॥ (भा०) Pा वैयावृत्त्यकरो वा नन्दीपात्रं धारयत्यौपग्रहिकमाचार्येण समर्पित निजं वा, स खलु तस्यैव वैयावृत्त्यकरस्य विशेषः, एतदुक्तं भवति-यदतिरिक्तमात्रपात्रधारणमयं तस्यैवैकस्य वैयावृत्त्यकरस्य विशेषः क्रियते, शेषाणां तु साधूनां प्रमाणहैयुक्तमेव पात्रं भवति, उदरप्रमाणयुक्तमित्यर्थः ।, दिजाहि भाणपूरंति रिद्धिम कोवि रोहमाईसु । तत्थवि तस्वओगो सेसं कालं तु पडिकुट्ठो ॥ ६८४ ॥ | एसच्च तेन प्रमाणातिरिकेन पात्रकेण प्रयोजनं भवति, दद्याद्भाजनपूरक कश्चिदृद्धिमान् पात्रभरणं कश्चिदीश्वरः कुर्यात्,13२१०॥ कदा, पत्तनरोधकादी, तत्र-पात्रकभरणे तस्य नन्दीपात्रकस्योपयोगः शेषकालमुपयोगस्तस्य 'प्रतिकुष्टः' प्रतिपिद्धः कारणमन्तरेणेत्यर्थः। तच्च पावक लक्षणोपेतं ग्राह्यं नालक्षणोपेतम्, एतदेवाह RCASSOCIA दीप अनुक्रम [१०३५ Palaunalarary.org ~ 423~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy