________________
आगम
(४१ / १)
प्रत गाथांक नि/भा/प्र
||६७३ ||
दीप
अनुक्रम
[१०१३]
Education
“ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) “निर्युक्तिः [६७३] + भाष्यं [ ३१२... ] + प्रक्षेपं [२७...]" ८० आगमसूत्र [४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
मूलं [ १०१३ ] • → मुनि दीपरत्नसागरेण संकलित
पलानि रजस्त्राणं पात्रकबन्धश्च चोलपट्टकश्च रजोहरणं मात्रकं चेत्येष स्थविरावधिमध्ये पडूविधो मध्यमोपधिः नोत्कृष्टो नापि जघन्य इति । पात्रकं प्रच्छादककल्पप्रयं, एष चतुर्विधोऽप्युत्कृष्टः- प्रधानः स्थविरकल्पिकावधिमध्ये, पात्रस्थापनकं पात्रकेसरिका गोच्छको मुखवस्त्रिक्रेत्येष जघन्योपधिः स्थविरकल्पिकावधिमध्ये चतुर्विधोऽपि । इदानीं आर्यि काणामोघोपधिं गणणाप्रमाणतः प्रतिपादयति-
पत्तं पत्ताबंधी पायवणं च पायकेसरिया । पडलाई रत्ताणं च गोच्छओ पायनिजोगो ॥ ६७४ ॥ |तिभेव य पच्छागा रयहरणं चैव होह मुहपती । तत्तो य मसगो खलु चउदसमो कमडगो चेव ।। ६७५ ॥ उम्महणंतगपट्टो अद्धोरुग चलणिया य बोद्धषा। अभिंतर बाहिरियं सणियं तह कंषुगे चेवं ।। ६७६ ।। उच्छिय बेकच्छी संघाडी चेव स्वधकरणी य । ओहोबहिंमि एए अजाणं पद्मवीसं तु ॥ ६७७ ॥
तत्र गाधाद्वयं पूर्वव (वैताव ) द्व्याख्यातं, नवरम् आर्यिकाणां कमठकमेतदर्थं भवति यतस्तासां प्रतिग्राहको न भ्रमति तुच्छस्वभावत्वात्, कमठक एव भोजनक्रियां कुर्वन्तीति । इदानीं भाष्यकारो गाथाद्वयं व्याख्यानयन्नाह - नावानिभो उगहणंतगो उ सो गुज्झदेसरकखट्टा । सो उ पमाणेणेगो घणमसिणो देहमासज्जा ॥ ३१३॥ भा०) पट्टोषि होइ एको देहपमाणेन सो उ भइयो । छायंतोग्गहणतं कडिबंधो मल्लकच्छा वा ॥ ३१४ ॥ भा० ) अहोरुगो उ ते दोवि गेव्हिडं छायए कडिविभागं । जाणुपमाणा चळणी असीविया लंखियाएव ॥ ३१५ ॥ (भा०) अंतो नियंसणी पुण लीणतरा जाव अद्धजंघाओ। बाहिरखालुपमाणा कडी य दोरेण परिबद्धा ॥ ३२६ ॥ ( भा० )
For Parts Use One
~420~